E 533-6 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 533/6
Title: Bhāgavatapurāṇa
Dimensions: 34.7 x 14.2 cm x 103 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: VS 1987
Acc No.:
Remarks: with commentary Bhāvārthadīpikā by Śrīdharasvāmin


Reel No. E 533-6

Title Bhāgavatapurāṇa

Remarks with commentary Bhāvārthadīpikā by Śrīdharasvāmin

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.7 x 14.2 cm

Binding Hole

Folios 103

Lines per Folio 12-14

Foliation figures in the upper left margins, under the syllables bhā°e°ṭī° in the left and rāma in the right

Date of Copying sam 1987

Owner / Deliverer P.N. Devakata

Place of Deposite Kathmandu

Manuscript Features

Missing folios: 8-14, 32

Excerpts

Beginning

śrīvādarāyaṇir uvāca ||

kṛtvā daityavadhaṃ kṛṣṇaḥ sarāmo yadubhir vṛtaḥ ||
bhuvo vatārayad bhāraṃ javiṣṭhaṃ jana(ya)n kalim || 1 ||

ye kopitāḥ subahu pāṃḍusutāḥ sapatnair
durdyūtahelanakacagrahaṇādibhis tān ||
kṛtvā nimittam itaretarataḥ sametān
hatvā nṛpān niraharat kṣitibhāram īśaḥ || 2 ||

bhūbhārarājapṛtanā yadubhir nirasya
guptaiḥ svabāhubhir aciṃtayad aprameyaḥ ||
manye [[']]vaner nanu gato 'py agataṃ hi bhāraṃ
yad yādavaṃ kulam aho tyaviṣahyam āste || 3 || (fol. 2v5-7)

tataḥ ṣaṣṭhe bhagavaduddhavasaṃvādaprastāvaḥ tatas trayoviṃśatyā uddhavaṃ prati bhagavattatvanirūpaṇaṃ tato dvābhyāṃ mauśalaprasaṃgārthaṃ pūrvaskaṃdhārtham anuvadati ślokadvayena kṛtveti avatārayat avātarayad(!) ity aḍāgamo draṣṭavyaḥ javiṣṭhaṃ vegavattaram atiśīghraṃ hisā(!)paryavasāyinam ity arthaḥ kalikalaham 1

etad vivṛṇoti ye kopitā iti sapatnair duryodhanādibhiḥ ye kopitāḥ kopaṃ kāritāḥ subahu yathā bhavati tathā bahuvāhān(?) ity arthaḥ tad evāha , durdyūtahelanakacagrahaṇādibhir iti durdyūtaṃ kapaṭadyūtaṃ helanam avajñā kala(!)grahaṇaṃ duḥśāsanena draupadyāḥ keśākarṣaṇaṃ , etāni ādir yeṣāṃ garadānajatugṛhadāhādīnāṃ taiḥ kṛtvā ye kopitās tān pāṃḍusutān nimittaṃ kṛtvā itaretarataḥ ubhayoḥ pakṣayoḥ sametān militān nṛpān hatvā kṣiter bhāraṃ niraharat , jahāra , yad vā ye kopitāḥ yaiś ca kopitāḥ tān itaretarataḥ parasparaṃ nimittaṃ kṛtvety anvayaḥ ye tāvat prakaṭadaityāḥ pūtanādayaḥ tān svayam eva hatavān ye tu daityāḥ bāṃdhavacchadmanāsthitās tān parasparaṃ nimittaṃ vidhāya hatvā bhūbhāram apākṛtavān ity arthaḥ 2

api ca bhūbhāretyādi , anyāś ca bhūvo bhārabhūtā rājapṛtanā rājñāṃ pṛtanāḥ senāḥ rājānas teṣāṃ pṛtanāś ceti vā svabāhubhir guptaiḥ parirakṣitair yadubhir vivāhādicchalena nirasya hatvā , bāhubhir iti , bahuvacanaṃ vastutaś caturbhujābhiprāyeṇa , nanv evaṃ kṛṣṇaś cikīrṣatīti jñātvā , kathaṃ tasmai yādavān druhyaṃti sma , tatrāha a[[pra]]meyaḥ pramātum aśakyaḥ citām(!) āha , manya iti , nanv iti vitarke avane(!) bhūmer bhāro yady api lokapratītyāgataḥ tathā'py ahaṃ agatam eva manye hi niścitaṃ , yat yasmāt , aviṣahyaṃ soḍhum aśakyaṃ yādavakulam ity anenaiva svavaṃśatvāt , svayaṃ hananam anucitam iti sūcitam 3

kṛṣṇāya namo namaḥ (fol. 2v1-4,8-12)


«Sub-Colophons:»

iti śrībhāgavate ma°° ekādaśaskaṃdhe vipraśāpo nāma prathamo [[']]dhyāyaḥ || (fol. 4r5)

iti śrībhāgavate mahāpurāṇe ekādaśaskaṃde(!) tṛtīyādhyāyaḥ || || (fol. 16v5)

iti śrībhāgavate mahāpurāṇe ekādaśaskandhe caturtho dhyāyaḥ || (fol. 19v6)

iti śrībhāgavate mahāpurāṇe ekādaśaskaṃdhe pañcamo dhyāyaḥ || || (fol. 25r8-9)

iti śrībhā°°ma°°e°°saptamo dhyāyaḥ || || (fol. 36v11)

iti śrībhāgavatamahāpurāṇe ekādaśaskaṃde śrīdhāsvāminā viracitā ṭīkāyāṃ kapotākhyānaṃ nāma saptamo dhyāyaḥ | narāyaṇāya namaḥ || (fol. 36v12)

iti śrībhā°°ma°°e°° piṃgalopākhyāne aṣṭamo 'dhyāyaḥ || (fol. 39v9)

iti śrībhāgavate ma°° ekādaśaskaṃdhe bhagavaduddhavasamvāde navamo dhyāyaḥ || (fol. 42r9)

iti śrībhā°°e°° bhagavaduddhavasamvāde daśamo 'dhyāyaḥ || (fol. 45r9)

iti śrībhā°°ma°°e°° bhagavaduddhavasaṃvāde ekādaśo [[']]dhyāyaḥ || (fol. 49v7]

iti śrībhāgavate mahāpurāṇe ekādaśaskandhe bhagavaduddhavsamvāde dvādaśo 'dhyāyaḥ || || (fol. 52r10)

iti śrībhāgavate mahāpurāṇe ekādaśaskaṃdhe trayodaśo 'dhyāyaḥ || || (fol. 55v11)

iti śrībhā°°e°°bha°° caturdaśo dhyāyaḥ || (fol. 58v11)

etc. etc.


End

rāmapatnyaś ca taddeham upaguhyāgnim āviśan ||
vasudevapatnyas tadgātraṃ pradyumnādīn hareḥ snuṣāḥ ||
kṛṣṇapatnyo viśann agniṃ rūkmiṇyādyās tadātmakāḥ(!) || 20 ||
arjunaḥ preyasaḥ sakhyuḥ kṛṣṇasya virahāturaḥ ||
ātmānaṃ sāṃtvayām āsa kṛṣṇagītaiḥ saduktibhiḥ || 21 ||
baṃdhūnāṃ naṣṭagotrāṇām arjunaḥ sāṃparāyikam ||
hatānāṃ kārayām āsa yathāvad anupūrvaśaḥ || 22 ||
dvārakāṃ hariṇā tyaktāṃ samudro plāvayat kṣaṇāt ||
varjayitvā mahārāja śrīmadbhagavadālayam || 23 ||
nityaṃ sannihitas tatra bhagavān madhusūdanaḥ ||
smṛtyāśeṣāśubhaharaṃ sarvamaṃgalamaṃgalam || 24 ||
strībālavṛddhān ādāya hataśeṣān dhanaṃjayaḥ ||
iṃdraprasthaṃ samāveśya vajraṃ tatrābhyaṣecayat || 25 ||
śrutvā suhṛdvadhaṃ rājann arjunāt te pitāmaha[[ḥ]]
tvāṃ tu vaṃśadharaṃ kṛtvā jagmuḥ sarve mahāpatham || 26 ||
ya etad devadevasya viṣṇoḥ karmāṇi janma ca ||
kīrtayet śraddhayā martyaḥ sarvapāpaiḥ pramucyate || 27 ||

itthaṃ harer bhagavato rucirāvatāra-
vīryāṇi bālacaritāni ca śaṃtamāni ||
anyatra ceha ca śrutāni gṛṇan manuṣyo
bhaktiṃ parāṃ paramahaṃsagatau labheta || 28 || (fol. 117v6-118r7)

kṛṣṇarāmau sutāv paśyataḥ 18 19 20 saduktibhiḥ 25 26 ādita ārabhya śrīkṛṣṇacaritakīrttanasya phalam āhaḥ ya iti dvābhyām 29 śaṃtamāni paramaṃgalāni paramahaṃsagatau śrīkṛṣṇe 28

(fol. 117v1,11, 118r1<ref name="ftn1">The commentary is written in smaller letters in the upper and lower margins.</ref>)


Colophon

iti śrībhāgavate mahāpurāṇe aṣṭādaśasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ ekādaśaskaṃdhe śukaparīkṣitsaṃvāde ekatriṃśattamo dhyāyaḥ || 31 || ekādaśaskaṃdhaḥ samāptaḥ || 1792 || (fol. 118r7-8)

evam ekādaśaskaṃdhabhāvārthasya pradīpikā , svājñānadhyātabhītena śrīdhareṇa prakāśitā ❖❁❁ iti śrībhāgavate mahāpurāṇe aṣṭādaśasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ (e)kādaśaskaṃdhe śrībhāvārthadīpikāyāṃ śrīdharasvāminā viracitāyāṃ ekatriṃśo dhyāyaḥ 31 śrībhāgavata ekādaśaskaṃdhaḥ sa..kaḥ samāptaḥ ❁ cha cha || ⁅nagāṣṭa⁆navabhū samvat āṣāḍhe ca site tare || aṣṭamyāṃ kṣmāsute vāre likhitaṃ pustakaṃ śubham ❁ śrīlakṣmīnārāyaṇābhyāṃ namaḥ || fol. 118r1-2,10)

Microfilm Details

Reel No. A 533/6

Date of Filming 23-05.1978

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 07-08-2008


<references/>