E 625-14 Laṅkāvatārasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 625/14
Title: Laṅkāvatārasūtra
Dimensions: 29.6 x 7.7 cm x 222 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 955
Acc No.:
Remarks:


Reel No. E 625-14

Inventory No. 27263

Title Laṅkāvatārasūtra

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.6 x 7.7 cm

Folios 222

Lines per Folio 5

Foliation figures in the middle right-hand of the verso

Date of Copying NS 955

Place of Deposit

Accession No.

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sarvajñāya || ||

samāptā vasuvikrāntavikramiparipṛcchā prajñapāramitānirddeśaḥ sarvasatvasa(n)toṣaṇād bodhisavapiṭakāt ||

nairātmyaṃ yatra dharmāṇāṃ dharmarājena dośitaṃ ||

laṃkāvatāran tat sūtram iha yatnena | lekhyate(!) || ||

evaṃ mayā śrutam ekasmin samaye bhagavān laṃkāpure samudramalayameruśikhare viharati sma || nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṃghena sārddam mahatā ca bodhisatvagaṇena nānābuddhakṣetrasannipatitaiḥ bodhisatvair mmahāsatvair anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisatvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svaciśyagocaraparijñānāca(!)kuśalair nānāsatvacittacaritrarūpanayavinayadhāribhiḥ paṃñcadharmsvabhyave(!)vijñānanairātmyādvyagatiṃgataiḥ ||

(fol. fol.1v1–2r2)


End

bhūmipraveśāl labhate abhijñā vaśitāni ca ||

jñānamāyopamaṃ kāyam abhiṣiktañ ca saugataṃ ||

nivarttate || yadā cittaṃ nivṛttaṃ paśyato jagat ||

muditāṃ labhate bhūmiṃ labhate buddhabhūmikam ||

āśrayeṇa nivṛttena viśvarūpo maṇir yathā ||

karoti satvakṛtyāni pratibimbaṃ yathā jale ||

sadat(!)pakṣanirmuktam ubhayaṃ nobhayṃ na ca ||

pratyekaśrāvakīyābhyāṃ niṣkrāntā saptamī bhavet |

pratyātmadṛṣṭadharmāṇāṃ bhūtabhūmiviśodhitaṃ ||

bāhyatīrthyavinirmuktaṃ mahāyānaṃ vinirdiśet ||

parāvṛttir vikalpasya cyutināśavivarjitaḥ

śaśaromamaṇiprakhyaṃ muktānāṃ deśayen nayaṃ ||

yathā hi graṃthaṃ graṃthena yuktā yuktis tathā yadi ||

ato yuktir bhaved yuktir anyathā tu na kalpayet ||

cakṣuḥ karma ca tṛṣṇā ca avidyā yoniśas tathā |

cakṣū(!)rūpe manaś cāpi āvilasya manas tathā || ||

(fol. 221v4–222r4)


Colophon

ity āryyaśrīsaddharmalaṃkāvatāraṃ nāma mahāyānasūtraṃ sagāthakaṃ samāptam iti || ||

ye dharmmā hetuprabhavā hetus teṣāṃ tathāgataḥ || hy avadat

teṣāñ ca yo nirodha evaṃ vādī mahāśramaṇaḥ || ||

śubhaṃ || samvat 955 mārgaśilakṛṣṇapaṃcamiparaṣaṣṭami ravivāre sampūrṇṇam iti || dānapate suvarṇṇapanārimahānagare maitrīpūrimahāvihāre śrī 3 vajradevyā śevitaśrīvajrācāryacitta[[m]] ne(!) leṣāpitavyam(!) iti || ||

(fol. 222r4–222v1)


Microfilm Details

Reel No. E 625/14

Date of Filming 22-08-1978

Exposures 227

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 21-10-2010