E 712-4 Laṅkāvatārasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 712/4
Title: Laṅkāvatārasūtra
Dimensions: 45.3 x 13.9 cm x 134 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 981
Acc No.:
Remarks:


Reel No. E 712-4

Inventory No. 27277

Title Laṅkāvatārasūtra

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 45.3 x 13.9 cm

Folios 134

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Date of Copying Friday, 30 August 1861 (verifiable)

Place of Deposit Gaṇamahavihāra

Accession No.

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya || samāptā vasuvikrāntavikramiparipṛcchā prajñāpārimitā nirddeśaḥ sarvvasatvasantoṣaṇād bodhisatvapiṭakāt ||

nairātmyaṃ yatra dharmmāṇāṃ dharmmarājena deśitaṃ

laṃkāvatāraṃ tat sūtram iha yatnena likhyate ||

evaṃ mayā śrutam ekasmin samaye bhagavān laṃkāpure samudramalayasikhare viharati sma || nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṃghena sārddhaṃ mahatā ca bodhisatvagaṇena nānābuddhakṣetrasannipatitair bodhisatvair mahāsatvair anekasamādhivasitābalābhijñāvikrīḍitair mahāmatibodhisatvapurvvaṅgamais sarvvabuddhapāṇyabhiṣikābhiṣiktaiḥ svacittadṛsyagocaraparijñānāva(!)kuśalair nānāsatvacittacaritrarūpanayavinayadhāribhiḥ paṃcadharmmasvabhāvavijñānanairātmyādvayagatiṅgataiḥ

(fol. 1v1‒7)

End

bhūmipraveśāl labhate abhijñāvaśitāni ca |

jñānamāyopema(!) kāyam abhiṣekatathāgatī(!) |

nirvarttate yadā citta(!) vikalpat paśyato jagat ||

muditāṃ ca bhūmī(!) labhate bhūmayo buddhabhūmi(!) ca |

āśrayeṇa nivṛrttena(!) viśvarūpo manir yathā ||

karoti satvakṛtyāni pratibimbaṃ yathā jale ||

sadasatpakṣaṇimukta(!) bhaye(!) nobhayena ca |

pratyekaśrāvakīyābhyāṃ niśkrāntasaptamī bhavet ||

pratyāmadṛṣṭadharmmāṇāṃ bhūtabhūmāviśodhitaḥ |

bāhyatīrthyavinirmmuktaṃ mahāyāna. v.nirddiśet ||

parāvṛtti(r) vikalpasya cyutināśavivarjitaṃ ||

śaśavāmamaniprakhya(!) muktānāṃ deśayan naya(!) ||

yathā hi granthaṃ graṃsthena yuktyā yuktis tathā yadi ||

ato yukti(!) bhaved yuktim anyathā tu na kalpyayet ||

cakṣu(!) karmma ca tṛṣṇā ca avidyā yoṇiśas tathā ||

cakṣūrūpena ścāpi(!) āvilasya mana(!) tatheti || ❁ ||

(fol. 133r6‒133v3)

Colophon

āryyasadharmmalaṃkāvatālaṃ nāma mahāyānasūtrasaṃgāthākaṃ(!) samāptam iti || ||

ye dharmmā hetuprabhāvā he|| ❁ ||tu(!) teṣāṃ tathāgato hy avadat

teṣāñ ca yo nirodha evam vādi(!) mahāśremaṇaḥ || || ❁ ||

śreyo stu samvat 9(8)1 śrāvaṇakṛṣṇayānavami śuklavārakhuhnu thva laṃkāvatārapāṭhapustaka(!) likhitaṃ satpūrṇṇa dinajula || dānapatiyā sadā kālaṃ (thva laṃkāva)tārapāṭha sunānaṃ lobha ‥‥‥phukama‥‥takuhāpāpalāyuo bhāvayānā mānayānātalasā sāphalajuyucatuvargaphalalāyuo thva te bhālapāvataye || ‥‥‥‥‥vamaṇḍale kāṣṭhamaṇḍapamahānagare tre[ye]mūlamahāvyūhāreyāśākyabhikṣusvapitādivaṃgatasujayati dhaṃkhumātādivaṃgatadhanalakṣimijuro (jyuṣṭa) ‥‥‥‥‥bhikṣuvyakhādhaṃ ‥bhṛbhāryyadivagataśrīvalakṣmidvibhṛbhāryyāsajivacithukuṃ svaputravikidhaṃ tasya bhāryyājñānithukuṃ pautrarājamuni‥‥‥‥‥‥nahonābonāvyalasadharmmacittatulyati juyāo thva laṃkāvatārapustaka cocakājo pratiṣṭhāyānādi na juro || || samvat 98(1) sti mārga‥‥‥ka paṃcamīṣu(kla) juro || ❁ ||

(fol. 133v3–134r5)


Microfilm Details

Reel No. E 712/4

Date of Filming 24-11-1978

Exposures 135

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 09-11-2010