G 27-17 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: G 27/17
Title: Amarakoṣa
Dimensions: 27.5 x 11.6 cm x 28 folios
Material: paper?
Condition: damaged
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.:
Remarks:

Reel No. G 27/17

Inventory No. 2357

Title Amarakośa

Remarks also known as Nāmaliṅgānuśāsana

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 27.5 x 11.6 cm

Binding Hole

Folios 28

Lines per Folio 7–10

Foliation numbers in the bottom of the right-hand margin of the verso

Place of Deposit Bhaktapur (private)

Accession No. (running No.: 481)

Manuscript Features

The following folios are extant: 1–8 and 10–29. Fol. 17 has been microfilmed between fols. 26 and 27. This incomplete MS ends with the first verse of the siṃhādivarga of the second kāṇḍa.

The text is slightly corrupt. Very often, the scribe omits visarga. Another peculiar feature of his is that he sometimes writes ra for la and vice versa, e.g. śārdūra for śārdūla, rasāra for rasāla, or nārikel astu for nāliker astu.

Fols. 2, 23–24, and 27 are damaged.

Excerpts

Beginning

śrīgurugaṇeśāya namaḥ || 61 ||

yasya jñānadayāsindhor agādhasyānaghā guṇāḥ ||
sevyatām akṣayo dh⁅ī⁆rāḥ sa śriye cāmṛtāya ca ||
samāhṛtyānyataṃtrāṇi saṃkṣiptai[[ḥ]] pratisaṃskṛtaiḥ ||
saṃpūrṇam ucyate vargair nāmaliṃgānusāsanaṃ ||
prāyaso rūpabhedena sāhacaryyā (!) ca kutracit ||
strīpuṃnapuṃsakaṃ geyaṃ tadviśeṣavidhe (!) kvacit ||
bhedākhyānāya na dvaṃdo (!) naikaśeṣo na śaṃkaraḥ ||
kṛto tta (!) bhiṃnaliṃgānāṃ sanuktānāṃ (!) kramād ṛte ||
striliṃjñāṃ (!) triṣv iti padaṃ mithune tu dvayor iti ||
nikhiddhaliṃgaṃ śeṣārthaṃ tvaṃtāthādi na pūrvabhāk ||
svaravyayaṃ svarganākatridivatridaśālayā (!) ||
suraloko dyodivau dve striyau (!) klībe trisiṣṭapaṃ (!) ||
amarā nirjarā devā (!) tridaśā vibudhā (!) surāḥ ||
suparvāṇaḥ sumanasas tridiveśā divaukasaḥ ||
ādityeyā (!) diviṣado lekhā aditinaṃndanāḥ ||
ādityā ṛbhavo svapnā amartyā amṛtāṃdhasaḥ ||
(fol. 1v1–8)

End

rasāra (!) ikṣus tabhedā (!) puṇḍakāṃtārakādayaḥ ||
syād vīraṇaṃ vīrataraṃ mūle syośīram astriyāṃ ||
abhayaṃ taradaṃ (!) sevyom (!) amṛṇālaṃ jalāśayaṃ ||
lāmajjakaṃ laghulayam avadāheṣṭakāpaṭhe (!) ||
nalādayas tṛṇaṃ gurmucchyāmākapramukhā api ||
astrī kuśaṃ kutho darbbha (!) pavitram atha kastrīṇaṃ (!) ||
paurasaugandhikadhyāmadevajagdhakarauhiṣaṃ ||
chatrātichatrapālaghnau mālātṛṇakabhūstriṇe (!) ||
śaṣpe bālatṛṇaṃ ghāso yavasaṃ tṛṇam arjunaṃ
tṛṇānāṃ saṃhatis tṛṇyā na(ḍy)ās tu nada(!)saṃhati (!) ||
tṛṇarājāhvayas tālā (!) nārikel (!) astu lāṃgalī ||
ghāṇṭā (!) tu pūgakramukau (fol. 29r1) guvākaḥ khapuro sya tu ||
phalam udvegam ete ca hiṃtālasahitāsrayaḥ ||
khajjūraḥ ketakī tālī kharjuri (!) ca tṛṇadrumāḥ ||

iti vanauṣadhivargaḥ ||

siṃho mṛgendra (!) paṃcāsyo haryyakṣaḥ keśarī hariḥ ||
śārdūra(!)dvīpinau vyāghra (!) tarakṣus tu mṛgādanaḥ || .. ||
(fol. 28v6–29r3)

Microfilm Details

Reel No. G 27/17

Date of Filming 17-10-1976

Exposures 31

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 13-11-2006