G 28-19 Śivārcanacandrikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: G 28/19
Title: Śivārcanacandrikā
Dimensions: 29.1 x 8.8 cm x 136 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks: by Śrīnivāsabhaṭṭa


Reel No. G 28-19

Title Śivārcanacandrikā

Author Śrīnivāsabhaṭṭa

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.1 x 8.8 cm

Binding Hole

Folios 136

Lines per Folio 7-10

Foliation figures in the right margin of the verso

Place of Deposite Bhaktapur

Manuscript Features

Written by several hands. In places, insertions have been made, in most cases by the scribes themselves.

Excerpts

Beginning

❖ oṃ namaḥ śrīgurave ||

śrīmantaṃ sindhurāsyaṃ śaśiśakaladharaṃ bandhujīvābhirāmaṃ
dānādhbiḥ siktagaṇḍaṃ skhaladalikalabhāṃl līlayā khelayantaṃ |
pratyūhadhvāntabhānuṃ pṛthutarajaṭharaṃ brahmaviṣṇuīśava‥ (!)
vande sindūrapūrair ggirivarasutayā carccitottuṃgakumbhaṃ ||

vande śaṅkaram aṅkarūḍhagirijāvaktrāravindaṃ mudā |
paśyantaṃ nayanāñcalena vilasaddṛgcañcarīkāñcitaṃ |
mandasmeram avandam(?) induśakalacchāyācchalenormmiṣu
(preṣod?)bālam(?) abālakhelanacalanmandākinīśeṣaraṃ ||

śrīmatsundaradeśikendracandra<ref name="ftn1">Unmetrical, °candra° should be deleted.</ref>caraṇadvandvāravindaṃ muhur
vvande vaṃdakamandabhāgyatimirapradhvaṃsabhānūdayaṃ |
yad dṛṣṭvaiva budhāś carācaram idaṃ jānanti māyāmayaṃ
yan natvātra (sadā?)karāmalakavat paśyanti cādyaṃ mahaḥ ||

deśo sti dakṣiṇadiśi dravilābhidhānaḥ
kāñcīti yatra vasati smaraśāsanasya |
puṇyāpurīpuranisūdanabhāgadheya
saubhāgyadanturitakīrttir acañcalaśrīḥ || (fol. 1v1-7)

<references/>


«Excerpts:»

iti sacchiṣyalakṣaṇāni || || athāsacchiṣyalakṣaṇāni || (fol. 6r2)

iti guruśiṣyalakṣaṇāni || || atha guruśiṣyaparikṣā tatraiva || (fol. 7r6)j

atha varṇṇānāṃ dīkṣāyogyatā kālaviśeṣataḥ(?) || (fol. 8r2)

yā strī bharttṛviyuktā ca śubhā svācārasaṃyutā |

sā ca mantrān pragṛ[[hnā]]tu sabharttrī tadanujñayā || (fol. 9r5-6)

atha mantreṣu doṣāḥ (fol. 11v4)


«Sub-Colophons»

iti śrīsundarācāryyacaraṇāravindadvaṃdvāntevāsinā śrīśrīnivāsabhattena viracitāyāṃ śrīśivārccanacandrikāyāṃ prathamaḥ prakāśaḥ || 1 || (fol. 17v1-2)

iti śrīsundarācāryyacaraṇāravindadvandvāntevāsinā śrīśrīnivāsabhaṭṭena viracitāyāṃ śrīśivārccanacandrikāyāṃ dvitīyaḥ prakāśaḥ || 2 || (fol. 34v3-4)

iti śrīsundarācāryyacaranāravindadvandvāntevāsinā śrīśrīnivāsabhaṭṭena viracitāyāṃ śrīśivārccanacandrikāyāṃ tṛtīyaḥ prakāśaḥ || 3 || (fol. 53v7-54r1)

iti śrīsundarācāryyacaraṇāravindadvandānte(!)vāsinā śrīśrīnivāsabhaṭṭena viracitāyāṃ śrīśivārccanacandrikāyāṃ caturthaḥ prakāśaḥ || || (fol. 67v2-3)

iti śrīsundarācāryyacaraṇāravindadvandvāntevāsinā śrīśrīnivāsabhaṭṭenaviracitāyāṃ śrīśivārccanacandrikāyāṃ pañcamaḥ prakāśaḥ || 5 || (fol. 80r4-5)

iti śrīsundarācāryyacaraṇāravindadvandvāntevāsinā śrīśrīnivāsabhaṭṭena viracitāyāṃ śrīśivārccanacandrikāyāṃ ṣaṣṭhaḥ prakāśaḥ || 6 || (fol. 91r5-7)

iti śrīsundarācāryyacaraṇāravindadvandvāntevāsinā śrīśrīnivāsabhaṭṭena viracitāyāṃ śrīśivārccanacandrikāyāṃ saptamaḥ prakāśaḥ || 7 || (fol. 111v1-2)


End

tatra mānasapūjākālas tu || uttaratantre ||
pravāse pathi durgge vā sthānāprāptau jale pi vā |
kārāgṛhe nibaddhau vā prāyoyogagate pi vā ||
mahābhaye samutpanne siṃhavyāghrasamākule |
paracakrāgame caiva kuryyān mānasapūjanaṃ ||
manasā hṛdayasyāntar ddhyātvā yogākhyapīṭhakaṃ |
tatraiva pṛthivīmadhye pūjāṃ tatra samācaret ||
maitraṃ prasādhanaṃ snānaṃ dantadhāvanakarmma ca |
anyac ca sarvvaṃ manasā dhyātvā kuryyāc ca pūjanaṃ || ||

yathā ||

gandhapuṣpādibhiḥ pūjā bahirddeśe vidhīyate |
tathā hṛdy api karttavyā[[ḥ]] sarvvāś ca pratipattaye ||

iti jalapravāhanādau prāyopavega(!)gataḥ || || yataḥ || anyac ca sarvvam iti ||

maitraprasādhanaṃ dantadhāvanātiriktam ity arthaḥ || maitrādīnāṃ mānasā saṃbhavāt || || sundarācāryyaśiṣyeṇa śrīnivāsena dhīmatā | candrikāyāṃ praṇītāyāṃ prakāśo 'gamad aṣṭamaḥ || || (fol. 136r6-136v5)


Colophon

iti śrīsundarācāryyacaraṇāravindadvandvāntevāsinā śrīśrīnivāsabhaṭṭena viracitāyāṃ śrīśivārccanacandrikāyām aṣṭamaḥ prakāśaḥ samāptaḥ || || śrīsadāśivaḥ prītir astu || (fol. 136v5-6)

Microfilm Details

Date of Filming 19-11-1976

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 10-01-2008


<references/>