G 28-1 Sāṃkhyatattvakaumudī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: G 28/1
Title: Sāṃkhyatattvakaumudī
Dimensions: 23.4 x 11 cm x 47 folios
Material: paper?
Condition: complete, unknown
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.:
Remarks: commentary on Sāṃkhyakārikā 1 to 51


Reel No. G 28-1

Title Sāṃkhyatattvakaumudī

Remarks commentary on Sāṃkhyakārikā 1 to 51

Subject Sāṃkhya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.4 x 11.0 cm

Binding Hole -

Folios 47

Lines per Folio 8-9

Foliation figures in the lower right margin of the verso

Place of Deposite Bhaktapur

Manuscript Features

Above the folio number the word śrīrāma is found on each folio. The hand changes on the recto of folio no. 34.

After three and a quarter lines on fol. 47v writing stops abruptly in the middle of a sentence. The rest of the folio is left blank. Therefore the manuscript has to be regarded as complete, though the text is not.

Both scribes use space in order to structure the text. This space between sentences have been transcribed as comma (,).

Excerpts

Beginning

[[ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamāṇāṃ namāmaḥ ||
ajā ye tāṃ juṣamāṇāṃ bhajaṃte jahaty etāṃ bhuktabhogāṃ numas tān || 1 || ]]<ref name="ftn1">Added in the upper margin.</ref>

śrīgaṇeśāya namaḥ ||

kapilāya mahāmunaye śiṣyāya tasya cāsuraye
paṃcaśikhāya tatheśvarakṛṣṇāyaite namasyāmaḥ 2

iha khalu pratipitsitam arthaṃ pratipādayan pratipādayitā 'vadheyavacano bhavati prekṣāvatāṃ , apratipitsitaṃ tu pratipādayan nāyaṃ laukiko na parīkṣaka iti prekṣāvadbhir unmattavad upekṣeta , sa caiṣāṃ pratipitsito rtho yo jñātaḥ san paramapuruṣārthāya kalpata iti prāripsitaśāstraviṣayajñānasya paramapuruṣārthasādhanahetuttvāt(!) tadviṣayajijñāsām avatārayati , duḥkhatrayābhidyātāj(!) jijñāsā tadapaghātake hetau

ṣṭe(!) sāpārthā cen naikāntāṃtyantato 'bhāvāt

iti , evaṃ hi śāstraviṣayo na jijñāsyeta yadi duḥkhaṃ nāma jagati na syāt sad vā na jihāsitaṃ vā aśakyasamuchedaṃ aśakyasamuchedatā tāvac chedhā(!) duḥkhasya nityatvād vā taducchedopāyāparijānā⟪d vā⟫d(!) vā sakyasamucchedatve pi ca śāstraviṣayajñānasyānupaṃ(!) duḥkhatrayābhighātād iti duḥkhānāṃ trayaṃ duḥkhatrayaṃ tat khalv ādhyātmikaṃ cādhibhautikaṃ cādhidaivikaṃ ca (fol. 1v1-2r1)

<references/>


End

vihanyamānasya duḥkhasya tritvāt tadvighātās traya iti imā mukhyās tisraḥ siddhayas tadupāyatayā cetarā gauṇyaḥ paṃca siddhayaḥ , tā api hetuhetumakṣayā(!) vyavasthitāḥ , tatrādyādhyanalakṣaṇā siddhir hetur eva , mukhyās tu siddhayo hetumanty(!) eva , madhyamās tu hetuhetumantyaḥ(!) , vivicad(!) gurumukhād adhyātmavidyānām akṣarasvarūpagrahaṇam adhyayanaṃ prathamā siddhis tāram ucyate tatkāryaḥ śabdaḥ , śabda iti śabdajanitam arthasvarūpajñānam upalakṣayati , kāryye kāraṇopacārāt , sā dvitīyā siddhiḥ sutāram ucyate tad idaṃ dvidaṃ(!) dvidhā śravaṇaṃ , kuhas(!) takāḥ(!) , āgamāvirodhinyāyenāgamārthaparikṣaṇaṃ parīkṣaṇaṃ ca saṃśayyapūrvvapakṣanirākaraṇenottarapakṣavyavasthāpanaṃ , tad idaṃ mananam ācakṣate āgaminaḥ(!) , sā tṛtīyā siddhis tāratāram ucyate , sutṝt(!)prāptiḥ nyāyena hi svayaṃ parīkṣitam apy arthaṃ na śraddadhate ja(!) yāvad gurusiṣyasabrahmacāribhiḥ (sa)ha saṃvāda(!) iti ataḥ sutṝdāṃ(!) guruśiṣyasabrahmacāriṇāṃ saṃvādakānāṃ prāptiḥ suhṛtprāptiḥ sā siddhiś caturthī raramyakam(!) ucyate , dānaṃ ca śuddhir vivekajñānasya daip śodhana ity asmād dhātor ddānapadavyutpannaḥ yadā bhagavān patañjaliḥ , vivekakhyātir aviplavāhānopāya iti , aviplavaḥ śuddhiḥ sā ca savāsanasaṃśayavipayasi(!)parihāreṇa vivekasākṣāṭkārasya svachapravāhe 'vasthānaṃ , sā ca na vinādaranairaṃtaryya° (fol. 47r2-47v4)


Microfilm Details

Reel No. G 28/1

Date of Filming 18-11-1976

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 21-01-2008