H 131-8 Guṇakāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: H 131/8
Title: Guṇakāraṇḍavyūha
Dimensions: 36.6 x 11 cm x 191 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.:
Remarks: I (18)

Reel No. H 131-8

Title Kāraṇḍavyūha

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 36.6 x 11.0 cm

Binding Hole

Folios 190

Lines per Folio 7

Foliation figures in the right margin of the verso

Illustrations Drawings on fols. 1, 2, 14, 17, 20, 27, 35, 40, 49, 52, 100 (=89), 104, 105, 108, 112, 140, 179, 184

Owner / Deliverer B. R. Bajrācārya

Manuscript Features

The last folio is missing.

Fols. 90r and 108r are left blank after the sub-colophon. In the original foliation fol. 100 follows after 88, however, there is no gap in the text. A later foliation counts the correct folio numbers for a part of the manuscript.

Likewise, after fol. 104 (according to the original foliation), a portion of text that corresponds to one folio is missing, although the following leaf is numbered as 105. After no. 114 follows 116, though no portion of text seems to be missing.

Excerpts

Beginning

oṃ namo ratnatrayāya || oṃ namaḥ sarvabuddhabodhisatvebhyaḥ || ||

yaḥ śrīghano mahābuddhaḥ sarvalokādhipo jinaḥ |
taṃ nāthaṃ śaraṇaṃ gatvā vakṣye lokeśasatkathāṃ ||
yā śrībhagavatī devī sarvadharmmādhipeśvarī |
tasyā bhaktiprasādena vakṣyāmi bodhisādhanaṃ ||
yena saṃpālitaṃ sārvaṃ(!) traidhātukam idaṃ jagat |
tasya lokeśvarasyāhaṃ vakṣye saddharmmasādhanaṃ || ||
tad yathā bhūn mahāsatvo jinaśrīrāja ātmavit ||
triratnaśaraṇaṃ gatvā yatir arhañ jinātmajaḥ |
ekasmin samaye so rhan bodhimaṇḍe jināśrame |
bodhicaryyāvrataṃ dhṛtvā jagaddhite samāśrayat ||
tadā tatra mahābhi(jño?) jayaśrīr yyatir ātmavit ||
saddharmaṃ samupādeṣṭuṃ sabhāsane samāśrayat ||
taṃ dṛṣṭvā śrāvakāḥ sarve bhikṣavo brahmacāriṇaḥ ||
tat saddharmāmṛtaṃ pātum upetya samupāśrayan || (fol. 1v1-2r2)

Sub-Colophons

iti śrītriratnabhajanānuśaṃsāvadānaṃ prathamo 'dhyāyaḥ || || (fol. 10v4-5)

ity avīcisaṃśoṣaṇadharmarājābhibodhanaprakaraṇaṃ || 2 || (fol. 19r3)

iti śrīguṇakāraṇḍavyūhe sadgurudarśanādhyāyaḥ || || (fol. 36r3)

iti durdāṃtadānavaprabodhi⟪(ya)⟫tabodhicaryāvatāreṇa prakaraṇaṃ || || (fol. 47v1-2)

iti adhomukhasatvoddharaṇaprakaraṇaṃ || || (fol. 50v7)

iti rūpyamayībhūmīcatuṣpādapuruṣoddhareṇa prakaraṇaṃ || || fol. 53v7)

iti valisaṃbodhanabodhimārgāvataraṇam aṣṭamo dhyāyaḥ || 8 || (fol. 82v1)

iti tamondhakārabhūmiyakṣarākṣasaparibodhanasaddharmāvatāraṇaprakaraṇaṃ navamo dhyāyaḥ || 9 || (fol. 86v5-6)

iti śuddhāvāsakāyikasukuṇḍaladevaputroddharaṇaprakaraṇaṃ daśamaḥ || || 10 || (fol. 100r4-5)<ref name="ftn1">For convenience, I follow the original foliation, though it is incorrect (see above). Actually the folio with the number 100 is 88 or even 87.</ref>

iti siṃhaladvīpanivāsirākṣasīparibodhanoddharaṇaprakaraṇam ekādaśaḥ || 11 || ❁ || )fol. 104v4)

iti śrīguṇakāraṇḍavyūhe vārāṇaśīkṛmikīṭoddharaṇaprakaraṇa dvādaśo dhyāyaḥ || || 12 || (fol. 105r6)

iti śrīguṇakāraṇḍavyūhe māgadhikasatvoddharaprabodhanoddharaṇaprakaraṇa trayodhaśaḥ || 13 || 1 || 2 || 4 || 5 || 6 || 7 || 8 || dhū || dhū || etc. || ❁ || ❁ || etc. (fol. 108r4-5)

iti śrīguṇakāraṇḍavyūhe jetārāmaśrīviśvabhūtathāgatadarśanasukhāvatīpratyudgamana­prakaraṇaṃ nāma caturddaśo dhyāyaḥ || || 14 || (fol. 112r4-5)

iti śrīguṇakāraṇḍavyūhe siṃhalasārthavāhoddharaṇaprakaraṇa paṃcadaśaḥ || || (fol. 138v2)

iti śrīguṇakāraṇḍavyūhe sarvasatvoddharaṇasaṃbodhimārgasthāpanamaheśvaromādevīsaṃbodhivyākaraṇopadeśaprakaraṇopadeśa(!)prakaraṇa ṣoḍaśaḥ || 16 || (fol. 179r1-3)

iti śrīguṇakāraṇḍavyūhe sarvasabhālokasaddharmaśravaṇotsāhasaṃpramoditasvasvālayapratigamanaprakaraṇaṃ saptadaśo dhyāyaḥ || 17 || || (fol. 183v7-184r1)

iti śikṣāsaṃvarasamuddeśaḥ || || (fol. 197v4)

<references/>

End

yatredaṃ sūtrarājendraṃ prāvarttayet kalāv api ||
bhāṣed yaḥ śṛṇuyād yaś ca śrāvayed yaś ca cārayet ||
eteṣāṃ tatra sarveṣāṃ sabuddhāḥ sakalāḥ sadā |
kṛpādṛṣṭyā samālokya kurvantu bhadram ā bhava(!) ||
sarvā pāramitādevyas teṣān tatra sadā śivaṃ ||
kurvatyo bodhisabhāraṃ(!) purayaṃtu jagaddhitaṃ ||
sarve pi bodhisatvāś ca pratyekasugatā api ||
arhanto yoginas teṣāṃ bhadraṃ kurvantu sarvadā ||
brahmādilokapālāś ca sarve cāpi mahārṣayaḥ(!) ||
tatra teṣāṃ ca sarveṣāṃ kurvaṃtu maṃgalaṃ sadā ||
kāle varṣantu meghāś ca bhūyāc chasyavatī mahī ||
nirutpātaṃ mahotsāhaṃ subhikṣaṃ bhavatu dhruvaṃ ||
bahukṣīrapradā gāvo vṛkṣāḥ puṣpaphalāṃvitāḥ ||
auṣadho rasavīryyādyā bhūyāsus tatra sarvadā ||
bhavaṃtu prāṇinaḥ sarve ārogyacirajīvinaḥ ||
sarvadravyasamāpannāḥ śrīmanto bhadracāriṇaḥ ||
rājā bhavatu dharmiṣṭho mantriṇo nīticāriṇaḥ ||
sarve lokāḥ suvṛttisthāḥ bhavantu dharmasādhinaḥ ||
mā bhūt kaś cid durācāracauro duṣṭaś ca vañcakaḥ ||
daridro durbhago dīno madamānābhigarvitaḥ ||
sarve satvāḥ samācārāḥ pariśuddhatrimaṇḍalāḥ ||
svasvakulavratāraktāḥ pracarantu jagaddhite ||
sarve bhadrāśayāḥ saṃtaḥ saṃbodhivratacāriṇaḥ ||
triratnabhajanaṃ kṛ (fol. 203v1-7)

Colophon

Microfilm Details

Reel No. H 131/8

Date of Filming 05-10-1977

Slides No. 18

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 14-05-2009