H 259-14 Prajñāpāramitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: H 259/14
Title: Prajñāpāramitā
Dimensions: 55.3 x 5.4 cm x 77 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 174
Acc No.:
Remarks:

Reel No. H 259-14

Title Aṣṭasāhasrikā prajñāpāramitā

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 55.3 x 5.4 cm

Binding Hole

Folios 77

Lines per Folio 6

Foliation not visible

Date of Copying NS 174

King Baladeva

Donor Kumudakaikā

Owner / Deliverer Bhadrarāja Bajrācārya

Place of Deposite Patan

Accession No. H 4094


Manuscript Features

The folios are in disorder, therefore, with the foliation not visible in the microfilm, it cannot be determined whether the manuscript is complete or not.

The state of preservation is very good. Only a few folios are damaged in the margins.

Unfortunately both edges of the folios are cut in the microfilm.

Excerpts

Beginning

rūpasyāsavigraho(!) na tadrūpam evam vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ yo vijñānasyāparigraho na tadvijñānaṃ | sāpi prajñāpāramitā aparigṛhītā | evaṃ hṛ(!) tra bodhisatvena mahāsatvena prajñāpāramitāyāṃ caritavyaṃ | ayaṃ ca bodhisatvasya mahāsatvasya sarvadharmāyā ++++++///<ref name="ftn1">This and all the following gaps in the text marked by /// are due to the missing of parts of the folios in the microfilm, not to the manuscript being damaged!</ref>

raskṛtaḥ ⁅a⁆pramāṇaniyataḥ asādhāraṇaḥ sarvasrāvakapratykṣabuddhaiḥ sāpi sarvajñatā aparigṛhītā na hi nimittodgrahītavyā sa ce(!) nimittatodgrahītavyā(bha)viṣyat | naiveha sreṇikaḥ parivrājakaḥ sraddhām alpapsyata(!) | atra hi sreṇikaparivrājakaḥ sarvajñajñāne dhimucya sraddhānusā+ ///

jñaḥ so vatīrya na rūpaṃ parigṛhṇīte | evan na vedanān na ⁅saṃjñāṃ⁆ [[+]]<ref name="ftn2">At this place there is an insertion mark that probably points to a marginal addition that is not visible in the microfilm.</ref> svaṃskārān(!) na vijñānaṃ parigṛhṇīte nāpi tanuprītisukhe na tajjñānaṃ samanuyasyati(!) | nāpy ātmarūpasya tajjñānaṃ samanupasyat | na bahirdhā rūpasya tajñānaṃ samanupasyati nāpy ātmabahirdhā rūpasya tajñānaṃ samanupasyati ++⁅nyatra rūpa⁆///

⁅ti⁆ | evan nādhyātmavedanāyāḥ saṃjñāyāḥ saskārāṇāṃ(!) nādhyātmam vijñānasya ttajñānaṃ(!) samanupasyati | (exp. 001b1-4)

<references/>


«Sub-Colophons»

āryā⁅ṣṭā(!)sā⁆hasrikāyāṃ sarvākārajñatācaryāparivartto nāma prathamaḥ || 447 || (exp. 006a1)

āryaṣṭasāhasrikāyāṃ(!) prajñāpāramitāyām prajñāparivarttī nāma dvitīyaḥ || || 244 || (exp. 026a3)

āryāṣṭasāhasrikāyāṃ prajñāp/// rikīrttanaparivarttam(!) caturthaḥ || 129 || (exp. 051b4-5)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyām aprameyaguṇadhāraṇap[[ā]]ramitāstūpasatkāraparitt[[o]]s(!) tṛ///(exp. 056b1)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyām anumodanāsahagatapariṇāmanāparivarttaḥ ṣaṣṭhaḥ || || 599 || (exp. 062b6)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ stutiparivartto nāma navamaḥ || || 112 || (exp. 077a4)


End

tāvat tathāgatā tiṣṭhatīti veditavyan tāvat tathāgato dharman desayatīti veditavyam avirahitās te ānanda satvā buddhadarsanena dharmasravaṇe(!) saṃghopasthānena ca veditavyās tathāgatāntikāvacara///

ditavyā ya enāṃ prajñāpāramitāṃ sroṣyanty udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravarttayiṣyanti desayiṣyanty u⟪dgrahī⟫padekṣyanty uddekṣyanti svādhyāsyanti likhiṣyanti satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti arcayiṣyanty a///

dhūpagandhamālyavilepanacūrṇṇacīvarachatra(dhva)jaghaṇṭāpatākābhi samantāc ca dīpamālābhir bahuvidhābhiś ca pūjabhir iti || || idam avocad bhagavān āttamanaso maitreyapramukhā bodhisatvā mahāsatvā āyuṣmāṃś ca subhūtir āyuṣmāṃś ca sāriputra āyuṣ///

vānām indraḥ sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandati || || (exp. 003a2-5)


Colophon

āryāṣṭāsāhasrikāyāṃ prajñāpāramitāyāṃ parīndanaparivartto nāma dvātriṅśattamaḥ ||39(!) | samāptā ceyaṃ bhagavatyāryāṣṭasāhasrikāyā prajñāpāra///

jananī⁅sarvabodhisatva⁆+++++⁅srā⁆vakāṇāṃ ca mātā dharmamudrā dharmolkā dharmanābhiḥ dharmabherī dharmanetrī dharmanābhinidhānam akṣayo dharmakoso dharmācintyādbhutadarsananakṣatramālā sarvasukhahetur iti || sadevamānuṣāsuragandharvval[[o]]ka/// (exp. 003a5)

g udgṛ(hya) ca paryavāpya ca dhārayitvā pravarttyainām viharantu sadarthina iti ||

deyadharmo yaṃ pravaramahāyānayāyinyā

śrīy(ambityu)ttaraṭollakādhivāsinyāḥ paramopāsikāyā[[ḥ]] kumudakaikāyā yad atra puṇya(!) tad bhavatv ācārya/// r anuttarajñānāvāptayeti || || samvat 174 | caitrakṛṣṇāṣṭamyāṃ || rājādhirājaparamesvaraparamabhaṭṭārakaśrībaladevasya vijayarājye likhitam iti || ||

ye dharmā hetuprabhavā hetun(!) teṣām tathāgato hy avadan teṣāṃ ca yo ++++vādī mahāsrama/// (exp. 089a1-2)

Microfilm Details

Reel No. H 259/14

Date of Filming 03-04-1979

Exposures 79

Used Copy Berlin

Type of Film negative

Remarks Large parts of the edges are cut in the microfilm.

Catalogued by AM

Date 02-06-2009

«Bibliography» Luciano Petech: Mediaeval History of Nepal. Rom 1984.