H 333-14 Mahākaulajñānanirṇayasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: H 333/14
Title: Mahākaulajñānanirṇayasāra
Dimensions: 26.7 x 3.4 cm x 87 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:

Reel No. H 333-14

Title Mahākaulajñānanirṇayasāra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State damaged

Size 26.7 x 3.4 cm

Binding Hole 1, left of the centre

Folios 87

Lines per Folio 4

Foliation figures in the right and letters in the left margins of the verso

Scribe Lakṣmīdeva

Owner / Deliverer M. M. Miśra

Place of Deposite Patan

Accession No. H 5585

Manuscript Features

The first and last folios are heavily damaged, while the others are better preserved. Still, on many folios the edges are broken so that the foliation is lost. At places, the writing is rubbed off.

The manuscript seems to be complete or almost complete.

Excerpts

Beginning

+++vāya || oṃ namo mahābhairavāya ||

kalābh.+++++kāraṇānantavigrahaṃ |
sukhāsīnaṃ ///
pa(sya) mahādevī idam vacanam abravīt ||
⁅sṛ⁆ṣṭisaṃhārakarttāraṃ sarvvajña‥///
+ndamātra namo 'stu te |
katha‥ mahākaulaṃ sarvvakaulasya nirṇṇayaṃ || sa///
+ḥ |
ekās tu saṃhitā devakoṭibhedena coditāḥ ||
tena me saṃśayo jā///
siddhāntaṃ miśram vai gāruḍaṃ tathā ||
tvayoktaṃ vistarair bhedas(!) taṃ sarvvan nāvadhāritaṃ | (fol. 1v1-5)


«Sub-Colophons»

iti ‥‥‥‥yoginīkaulam mahac chrīmacchaghnapādāvatārite candradvīpavinirgataṃ dvitīyapaṭalaḥ || tha || (exp. 005a2-3)

iti jñāna(nirniti)yoginīkaula. mahac chrīmacchaghnapādāvatārite ca.dradvīpavinirgate tṛtīyaḥ paṭalaḥ || || (exp. 009b1-2)

iti jñānanirnitiyoginīkaulaṃ mahac chrīmacchaghnapādāvatārite caṃdradvīpavinirgate caturthaḥ paṭalaḥ || (exp. 012a4)

iti jñānanirnitiyoginīkaulaṃ mahac chrīmacchaghnapādāvatārite candradvīpavinirgate pañcamapatalaḥ(!) || ❁ || (exp. 017a4)

iti jñānanirnniti yoginīkaulaṃ ma⁅ha⁆c chrīmacchaghnapādāvatāvatārite caṃdradvīpavinirgate ṣaṣṭhapaṭalaḥ || || (fol. 18r3-4) (exp. 019b3-4)

iti jñānanirṇṇitiyoginīkaulaṃ mahac chrīmacchaghnapādāvatārite caṃdradvīpavinirgate saptamaḥ paṭalaḥ || || (exp. 023a3-4)

iti jñānanirṇṇitiyoginīkaulaṃ mahacchrīmacchaghnapādāvatārite caṃdradvīpavinirgate aṣṭamaḥ paṭalaḥ || || (exp. 029b1-2)

iti jñānanirṇṇitiyoginīmahākaulaṃ mahac chrīmacchaghnapādāvatārite caṃdradvīpavinirgate navamaḥ paṭalaḥ || || (fol. 30v3-4) (exp. 032a3-4)

iti śrīma(!)kaulajñānanirṇṇaye daśamaḥ paṭalaḥ || || (fol. 34v3-4) (exp. 037a3-4)

iti jñānanirṇṇaye śrīyoginīkaulaṃ mahacchrīmacchaghnapādāvatārite caryāpātralakṣaṇo dvādaśamaḥ paṭalaḥ || || (fol. 42r4-42v1) (exp. 044b4-045a1)

iti jñānanirṇṇaye śrīyoginīkaulaṃ mahat śrīmacchendrapādāvatārite caṃdradvīpavinirgate nyāsatrayodaśamaḥ paṭalaḥ || || (fol. 43v4-44r1) (exp. 046a4-046b1)

iti jñānanirṇṇaye śrīyoginīkaulaṃ mahac chrīmatsendrapādāvatārite caṃdradvīpavinirgate dhyānayogamudrācaturdaśamaḥ paṭalaḥ || || (fol. 56r3-4) (exp. 060b3-4)

iti jñānanirṇṇaye yoginīkaulaṃ mahac chrīmacchendrapādāvatārite caṃdradvīpavinirgate paramavajrīkaraṇaṃ nāma paṃcadaśamaḥ paṭalaḥ || || (fol. 59v3-4) (exp. 064a3-4)

iti jñānanirṇṇitimahāyoginīkaule śrīmatsendrapādāvatārite caṃdradvīpavinirgate ṣoḍaśamaḥ paṭalaḥ || || (fol. 68r1-2) (exp. 073b1-2)

iti jñānanirṇṇaye mahāyoginīkaule śrīmacchendrapādāvatārite candradvīpavinirgate saptādaśamaḥ(!) paṭalaḥ || || (fol. 72v3-4) (exp. 078a3-4)

iti jñānanirṇṇaye mahākaule candradvīpavinirgate aṣṭādaśamaḥ paṭalaḥ || ❁ || (exp. 081a2)

iti jñānanirṇṇaye mahāyoginīkaule śrīmīnapādāvatārite ekonna(!)viśatimaḥ(!) paṭalaḥ || || (exp. 081b2-3)

iti jñānanirṇṇaye yoginīkaule śrīmīnapā++++ te canradvīpavinirgate viṃśatimaḥ paṭalaḥ || || (exp. 084a3-4)

iti jñānanirṇṇaye mahāyoginīkaule śrīmīna+dāvatārite candradvīpavinirgate ekaviṃśatimaḥ paṭalaḥ || || (exp. 086a1-2)

iti jñānanirṇṇaye mahāyoginīkaule śrīmatsendrapādāvatārite ca+++++++ dvāviṃśatitamaḥ paṭalaḥ || || (fol. 086b2-3)

iti jñānani⁅rṇṇa⁆ye mahāyoginīkaule śrīmatsendrapādāvatāri+++++++++ trayoviṃśatimaḥ paṭalaḥ || || (exp. 089a3-4)

iti jñānanirṇṇaye mahāyoginīkaule śrīmatsendra/// +++‥‥rvviśatimaḥ paṭalaḥ || || (exp. 090b4-091a1)


End

śrīguhāpadadharaṃ proktaṃ daśakoṭis tu ni///

+++++bhaṃ ||
guhyād guhyataraṃ nāthe sārāt sārataraṃ param |
saṃ+/// +++ ||
mahākaulaṃ mahādeviśatair daśabhis samsitaṃ |
jñānasya ni ///

|| iti mahākaule jñānanirṇṇaye sāraṃ śrīmatsendrapādāvatārite caṃdradvīpā⁅vini⁆///

+ samyag etan mayā bhadre aprakāśaṃ ⟪|⟫ prakāśitaṃ |
mahākaulaṃ mahādeviśatair daśabhis saṃ///
+nirṇṇaye sāraṃ nāmnā sāhasrikaṃ matam || || (exp. 091a1-091b2)


Colophon

iti śrīmahākau/// ādāvatārite caṃdradvīpavinirgate jñānanirṇṇaya++///

jñānaṃ sāraṃ trailokyadurllabhaṃ |
śrīmahālakṣmidevena svārtha///

na bahu duḥkhaṃ ca soḍhunā(?) |
śanaiḥ śanaiś ca gāḍha‥‥ likhitaṃ ca ⁅na⁆///
dhomukhaṃ |
ka⁅ṣṭe⁆na likhitaṃ śāstraṃ putravat pratipālayet ||
tena///

tac chāstroktaṃ yath(aivainaṃ) saṃprā[[yā]]tu śivaṃ padaṃ || || <br> aśu‥kṣaraṃ///
ś.iniśukladvitīyā hastanakṣatra brahmayogabṛhaspatidinaṃ li⁅khita⁆ saṃpūrṇṇaṃ (exp. 091b2-092a4)

Microfilm Details

Reel No. H 333/14

Date of Filming 30-09-1978

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 03-06-2009