H 396-5(1) Saṃskṛta(tattva)bodhinī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: H 396/5
Title: Saṃskṛta[tattva]bodhinī
Dimensions: 25.2 x 21 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.:
Remarks: by Vāmadeva Miśra*9; sub.: Vy?

Reel No. H 396/5

Inventory No. 60158

Title Saṃskṛtabodhinī

Remarks

Author Vāmadevamiśra

Subject Gadyakāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 25.2 x 21 cm

Binding Hole

Folios

Lines per Folio 18–19

Foliation

Owner / Deliverer Lalitānanda

Place of Deposit Patan

Accession No. H 7194

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama(!) ||    ||
natvā kadācic caraṇāravindaṃ sabhāvya(!) vāṇīś ca gurūpadiṣṭā(!)
vināpi kurve vahubhiḥ prayāsai(!) gīrvāṇavāṇīnipunān(!) kiśorān || 1 ||    ||    ||
asti ekā viśālā mnī(!) nagarī || tatra dhurandharadevamahārāja(!) rājyaṃ pālayati || tasyām eva nagaryāṃ ekaḥ kopi devadattaśarmā brāhmaṇas tiṣṭhati ||
ekā(!) dvādaśavārṣikaḥ tatsuto varttate || gopībhaṭṭaśarmā || tena aharniśaṃ adhyayanaṃ vidhāya || anyat kāryaṃ kim api naiva kriyate (fol. x2:1–5)

End

rājaputreṇāpi aśvam āruhya anugataṃ evaṃ guror gṛhe(!) paryaṃtaṃ anugamanaṃ kṛtvā ta(t me pra)ṇāma(!) vidhāya sarvair anucaraiḥ sārddhaṃ rājaputraḥ svaharmyaṃ prati pratigataḥ devadattaśarmāpi svagṛhe(!) gatvāyathāsukha(!) vyavahṛtya sthitaḥ ||    || īti(!) ❁ (fol. x10a12–15)

Colophon

iti śrīvāmadevamiśraviracitā saṃskṛtata(!)bodhinī samāptā ||    ||    ||

(with a different hand:)
āvāhanaṃ na jānāmi na jānāmi visarjanan(!) ||
pūjāṃ cāpi na jānāmi kṣamasva paramesvara || 1 ||
aparādhasahasrāṇi krīyate(!) harnisa(!) mayā ||
dāso ham iti mā matvā kṣamasva paramesvara || 1 || (fol. x10a16–19)

Microfilm Details

Reel No. H 396/5

Date of Filming 02-04-79

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 21-05-2003