H 396-5(8) Guhyeśvarīguhyeśvaramāhātmya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: H 396/5
Title: Guhyeśvarīguhyeśvaramāhātmya
Dimensions: 25.2 x 21 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. H 396-5 Inventory No.:

Title Guhyeśvarīguhyeśvaramāhātmya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.2 x 21.0 cm

Lines per Folio 18

Owner / Deliverer Lalitānanda

Place of Deposit Patan

Accession No. H 7194

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

brahmacāṇḍāla uvāca

oṃ guhyeśvara mahādeva guhyarūpa namo stu te ||

guhyeśvarī (!) mahādevī (!) guhyākhyāyai namo namaḥ || 1 ||

śivaśaktyātmakaṃ liṃga (!) liṃgaṃ dhṛtāya vai namaḥ ||

śivena saṃyutāṃgāyai śivātmāyai śive namaḥ || 2 || (x17a1-3)

End

yo mātmyaṃ<ref name="ftn1">Read: māhātmyaṃ</ref> khalu hi śruṇuyān mānasechā<ref name="ftn2">Read: mānasecchāº</ref>pradaṃ vai

guhyeśvaryā api kaluṣa †bhāg etadadhyāyapuṇyaṃ ||

āyuḥ kīrttir dhanam api yaśaḥ śatruṇāṃśa (!) ca yuddhe

prāpnoty āryyo hṛdabhilaṣitaṃ guhyasajñasya śambho (!) || 15 || (x17b1-4)

Colophon

īti (!) śrīskandapurāṇe himat(!)khaṇḍe guhyeśvarīguhyeśvarayor māhātmyaṃ nāmaikapaṃcāśatamo (!) dhyāya (!) || || śubham || || śrīhariśaṃkara || ||

(x17b4-6)

Microfilm Details

Reel No. H 396/5

Date of Filming 02-04-79

Exposures 1

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-05-2003

Bibliography


<references/>