H 45-6 Laṅkāvatārasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: H 45/6
Title: Laṅkāvatārasūtra
Dimensions: 44 x 12.2 cm x 131 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 954
Acc No.:
Remarks: =E 1341/4?


Reel No. H 45-6

Title Laṅkāvatārasūtra

Remarks = E 406-2

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State damaged

Size 44.0 x 12.2 cm

Folios 131

Lines per Folio 9

Foliation figures in the middle right-hand and letters in the middle left-hand

Date of Copying 25 September 1732

Place of Deposit B. R. Bajrācārya

Accession No.

Manuscript Features

The last folio (131v) has "ne. saṃ. 754" written in the bottom space by another hand.

But the date recorded in the colophon is different: the year "mandarudrānanagiri" = 852? (manda → yama → 2; rudrānana → Śiva's faces → 5; giri = 8), the month of Āśvina, bright half, the 6th ("Krauñcavidāraṇa" → the one to whom the tearing of Krauñca belongs → Skanda → 6) tithi, Jyeṣṭha Nakṣatra. This calculates to Thursday, 25 September 1732 CE.

Excerpts

Beginning

❖ namaḥ ‥‥‥‥‥‥satva‥śrāvakapratyekabuddhebhyaḥ || ||

nairātmyamṃ yatra dharmāṇā(n dharmarājena) deśitaṃ ||

laṃkāvatāla(!) tat sūtra ‥‥‥‥na likhyate || ||

‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥pure samudramalayagiliśikhare viharati sma || nānāratna‥‥‥‥‥ti‥‥‥‥‥tā bhikṣusaṃghena sā.‥‥‥‥‥‥‥‥‥‥‥na ‥‥‥‥‥‥‥‥‥‥‥ bodhisatvair mahāsatvair anekasamādhivaśitābalābhijñāvikriḍita(!)mahāma(!)bodhisatvapurva‥‥ sarvabuddhapā‥bhiṣekābhiṣi.‥ ‥‥‥gocalaparijñābhāve kuśalair nānācitta‥rūpaṇayavinaya‥‥‥‥.ḥ pañ‥dharmasvabhā‥ .ijñānanairātmyādvayaga‥gataiḥ ||

(fol. 1r1–4)


End

bhūmipraveśāl labhate abhijñā vaśitāni ca ||

jñānamāyopama(!) kāyam abhiṣekatathāgataṃ ||

nirvatte(!) yadā cittaṃ vikalpat(!) paśyato jagat |

muditāṃ ca bhūmīṃ labhate bhūmayo buddhabhūmi ca (!)||

āśrayeṇa nivṛttena viśvarūpo maṇir yathā ||

karoti satvakṛtyāni pratibimbaṃ jathā(!) jale

sadasatpakṣanimukta(!) bhaye(!) nobheye(!) na ca |

pratyekaśrāvakīyābhyāṃ niṣkānta(!)saptamī bhavet ||

pratyātmadṛṣṭadharmāṇāṃ bhūtabhūmā(!)viśodhitaḥ |

bāhyat(ī)thyavinimuktaṃ(!) mahāyānaṃ vinirddiśet |

parāvṛtti(!) vikalpasya cyutināśavivarjitaṃ |

śaśaromamaṇiprakhya(!) muktānāṃ deśayan naya(!) ||

yathā hi granthaṃ(!) granthena yuktyā yuktis tathā yadi ||

ato yukti(!) bhaved yuktim anyathā tu na kalpayet ||

cakṣu cermma(!) ca tṛṣṇā ca avidyājoniśas(!) tathā |

cakṣū(rū)pe naś(!) cāpi āvilasya mana(!) ta⟨the⟩ti || ||

(fol. 130v8–131r4)


Colophon

āryyasaddharmalaṃkāvatā(!) nāma mahāyātrasūtra(!) saṃgāthakaṃ(!) samāptam iti || ||

ye dharmmā hetuprabhavā || || hetus teṣāṃ tathāgato || hy avadart(!)

teṣāṃ yo niro(!) evaṃ vādi māhāśravaṇaḥ(!) || || ||

śrīmadrājādhirāja‥ || || parameśvaraparamabhaṭṭārakaḥ śrī 2 jayasiddhinarasiṃhasatvasya vijayarājye tasmin samaye liṣitam(!) idaṃ pustakaṃ śrīlakāṃvatālaṃ(!) ||

deya(!) dharmmo yaṃ pravalamāhāyāyina(!) śrīrudravarṇṇamahāvihāravatsa śrījayatarddhanamahāvihārāvasthitaṃ dānapati śrīśākyavaṃśarugu(!)devarudrabhā(pre) śrījayatasiṃha śrīrugu(!)devasya bhāryyābhatu(!) śrījayatasihasya(!) bhāryyāhera śrī‥devasya putra dhanadeva [[śrī]]jayatasiṃhasya putra[[ratikara]]dhūtiyānapatiyā mātā uhlāpanāmnā || tena pustaka(!) likhi⟪ta⟫[[na]](!) puṇyaprabhāvena janadhanasantati saṃtāna āro‥varkabudhiḥ vividharatnalakṣmīṃ sarprā‥‥‥‥‥‥dinābhā‥‥caurabhayaṃ ‥‥bhayaṃ e‥‥‥‥‥‥bhayaṃ vāṣa namastu |

an(u)rttara(!)jñānaphala(!) prāpnuvantu || ○ ||

puna(!) śrīdevadarttamahāvihāre lagjāhu[[ti]]home pratiṣṭhāyā (ḍh)ā pustakajuro || punaś ca thva laṅkāvatāla(!)pustaka(!) śrīnakavihārī nivasita bhikṣu śrīdevasunda‥yāke kāmyaṃ coyājuro thva pustakavi⟪sya⟫ yāyā punyanajato sāstra tato phala(!) prāpnuvanti || nepāre ye mate yāte mandarudrānanagirau | āṣvinī śitapakṣāṃke tithau kroṃñca vidāraṇe || śubhe jyaṣṭha(!)samāgamye yogaśaubhamasaṃgate | grahānāpa sadvāre sampūrṇṇalikhitaṃ balaṃ || lekhakaśrībuvāhārāvasthitaśrīvajrācāryyadevendrapramukhana | jyaṣṭha(!)śrīrukravāhārāvasthi[[ta]]vajrā[[cā]]ryyaśrīji[[na]]devena tasya putrajyasta(!)śrīhnavanadevena kaneṣṭhaputraśrīmaṇidevena || || ete vajrācāryyana ‥‥ lekhayām imudā śubhaṃ || ||

(fol. 131r4–131r5)


Microfilm Details

Reel No. H 0045/06

Date of Filming 22-11-1977

Exposures 121

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 16-11-2010