MTM A 0465-39 (Saṃkṣepa)Homapaddhati and Havanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/39
Title: (Saṃkṣepa)Homapaddhati
Dimensions: 21.6 x 11.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5110
Remarks:


Reel No. A 465/39 MTM

Inventory No. 113299 and 113300

Title (Saṃkṣepa)Homapaddhati and Havanavidhi

Remarks The text (Saṃkṣepa)Homapaddhati is ascribed to the Tantrasāra.

Author

Subject Karmakāṇḍa (Tantrika)

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.6 x 11.4 cm

Binding Hole(s)

Folios 3

Lines per Folio 10–14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ho. pa and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5110

Manuscript Features

Excerpts

«Beginning of the (Saṃkṣepa)Homapaddhati»


śrīgaṇeśāya namaḥ ||

taṃtrasāre ||

atha saṃkṣepahomapaddhatiḥ ||

kuṃḍe vā sthaṃḍile vāpi vīkṣaṇādibhiś ca saṃskṛte

vīkṣaṇaṃ mūlamaṃtreṇa śareṇa tāḍanaṃ mataṃ |

tenaiva prokṣaṇaṃ coktaṃ varmaṇābhyukṣaṇaṃ mataṃ |

prāgagrād udagagrā ca tisras tisro rekhā vilikhet | (exp. 2, 1–4)


«Beginning of the Havanavidhi»

śrīḥ ||

atha havanavidhiḥ ||

agnisthāpanaṃ tatra sthaṃḍilaṃ nirmāya vikṣaṇaṃ mūlamaṃtreṇa phaḍ iti tāḍanaṃ tatra avaguṃṭhya kuṃḍādau aṣṭakoṇaṣaṭkoṇatrikoṇapraveśarītyā kṛtvā hlauṃ bījaṃ tanmadhye likhet oṃ vahniyogapīṭhātmane yaṃ namaḥ iti saṃpūjya || (exp. 4b1–3)


«End of the (Saṃkṣepa)Homapaddhati»

tataḥ saṃkalpaṃ vidhāya tatra tatkalpokta dravyeṇa homaṃ kuryāt tato mūlena pūrṇāhutiṃ hutvā saṃhāramudrayā sveṣṭadevatāṃ hṛdaye dhyātvā samānīya kṣamasveti agniṃ visṛjya dakṣiṇāṃ datvā cidrāvadhāraṇaṃ kuryād (exp. 3b9–12)

«End of the Havanavidhi»

dhūmā tārā chinnamastā kālikāyā vināyakaḥ ||

vakratuṃḍo tathocchiṣṭo mātaṃgyāś ca prakīrttitāḥ |

tripurā bhuvaneśāni lakṣṃīs tu gaṇayomahāḥ |

haridrā gaṇayaprokto bagalāyā maheśvarī || || (exp. 5, 8–10)


«Colophon of the (Saṃkṣepa)Homapaddhati »

iti taṃtrasāroktasaṃkṣepahavanapaddhatiḥ saṃpūrṇaṃ || || śubhaṃ bhavatu || || (exp. 3b12)

Microfilm Details

Reel No. A 465/39

Date of Filming 22-12-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 09-02-2012

Bibliography