MTM A 264-11 Paśupatipurāṇa and Vāgmatīstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 264/11
Title: Paśupatipurāṇa
Dimensions: 30 x 10 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 824
Acc No.: NAK 1/1023
Remarks:


Reel No. A 264/11 MTM

Inventory No. 81253 - 81254

Title Paśupatipurāṇa and Vāgmatīstotra

Remarks

Author

Subject Purāṇa, Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 30 0 x.10.0 cm

Binding Hole(s)

Folios 36

Lines per Page 9

Foliation figures on the verso, in the middle right-hand margin

Scribe Hemantamalla Varmā

Date of Copying NS 824

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1023

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīpaśupataye ||


yasya vaktrād viniṣkrāntā, vāgmatī lokapāvanī |

namāmi śirasā devaṃ śaṃkaraṃ bhuvaneśvaraṃ ||


yena dharmmārthinā proktaṃ purāṇam amṛtopamaṃ |

namāmi mūrddhnā sarvvajñaṃ pulastyaṃ munisattamaṃ |


yasya kāvyaṃ samālokyaṃ purāṇam idam uddhṛtaṃ |

namoʼstu satataṃ tasmai vyāsāya ca mahātmane |


āsurī suprabhā nāma nagarī lokaviśrutā |

yatrāndhakoʼsuraśreṣṭha tapas tepe suduṣkaraṃ || (fol. 1r1–4)


End

yā mānitā makaraketuvacobhir uccaiḥ

saṃrakṣaṇāya haraṇād api candravatyāḥ |

devāṅganākucataṭāhatavīcimālā,

sā vāgmatī diśatu kāmaphalan narāṇāṃ ||


yā sarvvakāmaphaladā vṛṣasādhakasya

krīḍānurāgajananī narakāminīnāṃ |

saṃpūjitā vikasitair api puṣpavṛṣṭyā

sā vāgmatī diśatu kāmaphalaṃ narāṇāṃ|| (752) || || (fol. 36r5–8)



Colophon

iti vāgmatīpraśaṃsāyāṃ paśupatipurāṇe pulastyabhāṣtā vāgmatyāḥ stutiḥ samāptā || || iti vāgmatīmāhātmyapraśaṃsāyāṃ paśupatipurāṇaṃ samāptaṃ || 24 || || śubhaṃ


ādarśadoṣān mativibhramāt vā

tvarāviśeṣāl likhanasya vegāt |

yad atra śuddhaṃ tad aśuddhavarṇaṃ

kṣamantu santaḥ khalu lekha[ka]sya || ||


samvat 824 śrāvaṇamāse śuklapakṣe tṛtīyāyāṃ tithau pūrvvaphālguṇī nakṣatre parighayoge ādityavāsare yathākaraṇamuhūrttake karkkaṭarāśigate savitari siṃharāśigate (ś) candramasi thva kuhnu śrīśrīhemantamallavarmmaṇaḥ thamacosyaṃ sidhakā dina juro || || śubham astu || (fol. 36r8–36v4)

Microfilm Details

Reel No. A 264/11

Date of Filming 24-02-1972

Exposures 39

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 30-11-2011

Bibliography