MTM A 958-25 Gaṇeśastotrasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 958/25
Title: Candramasaṣṭāviṃśati[nāmastotra]
Dimensions: 21 x 13.5 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/162
Remarks:

MTM Reel No. A 958/25

Inventory No. 21895–21901

Title Gaṇeśastotrasaṅgraha

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.0 x 13.5 cm

Binding Hole(s)

Folios 21

Lines per Folio 9–12

Foliation figures on the verso, in the left hand margin under the abbreviation ga. and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/162

Manuscript Features

This manuscript is a MTM and it is mixed with other texts.

The texts in the manuscript are: 1. Gaṇeśāhṛdaya 2. Gaṇeśakavaca 3. Vighneśvarakavaca 4. Pratyakṣasiddhipradamahāgaṇapatistotra 5. Ākāśabhairavakalpīyamahāgaṇaptistotra 6. Gaṇapatihṛdayakavaca 7. Trāṇamocanagaṇapatistotra 8. Gaṇeśāṣṭottaranāmastotra

Excerpts

Beginning

śrīgurugaṇapataye namaḥ || ||


śriyudhiṣṭhira uvāca || ||


śrīkṛṣṇa bho jagannātha kṛpāṅ kuru dayānidhe ||

stotran te brūhi me nātha bhaved rājyam akaṇṭakam || 1 ||


śrīkṛṣṇa uvāca ||


śṛṇu rājan pravakṣāmi tavāgre stotram uttamam ||

drāridrāriṣṭaduṣṭānāṃ nāśanaṃ vighnanāśanam || 2 ||


kāryyasiddhikaram puṇyaṃ rājyalakṣmīprasādhanam ||

aṣṭottaraśatan nāma gaṇeśasyeha kīrttanāt || 3 ||(fol. 1v1–3, exp. 2)


End

vetālādiś ca buddhiś ca vighnarāja namo ʼstu te

evaṃ stutvā gaṇeśasya sarvvasiddhipradāyakaḥ || 15 ||


jayaṃ śatruravaṃ kāmi lakṣyam ekaṃ ca pūrayet ||

nadītīre gavāṅ goṣṭhe vanaṃ caiva śivālaye || 16 ||


kadalīkośasaṃyuktaṃ ghṛtayājyaṃ ca havyakaṃ ||

kuṇḍatrikoṇa[ṃ] kuryān tad aṃśāśayāya śaṃhute || 17 ||


daśāṃśatarppaṇaṃ kuryyāt mārjanaṃ vidhibhojanam || || (fol. 17v1–6, exp. 22)


«Sub-Colophon»


iti śrībhaviṣyottarapurāṇe gaṇeśasyāṣṭottaranāmastotraṃ samāptam || ||(fol. 3r2–3, exp. 6)


«Sub-Colophon»


iti śrīcandramaśo(!) ʼṣṭa(!)viṃśati samāptam || || (fol. 3v4–5, exp. 7)


«Sub-Colophon»


iti skaṃdapurāṇe trāṇamocanagaṇapatistotraṃ sampūrṇam || ||(fol. 4v7–8, exp. 8)


«Sub-Colophon»


iti śrīrudrayāmale gaurīśaṅkarasamvāde devīrahasye gaṇapatihṛdayaṃ nāma kavacaṃ sampūrṇam || ||(fol. 7r3–5, exp. 10)


«Sub-Colophon»


iti śrīsaccidānandagaṇeśapañcaratnastotraṃ sampūrṇam || || (fol. 7v9, exp. 11)


«Sub-Colophon»


ity ākāśabhairavakalpe || śrīmāhāgaṇa(fol. 11v9, exp. 15)


«Sub-Colophon»


iti śrīskandapurāṇe pratyakṣasiddhiprade mahāgaṇapatistotraṃ samāptaṃ samātam || || śubham || || || (fol. 13v6–7, exp.16)


«Sub-Colophon»


iti śrīskandapurāṇe śaṅkaranāradasamvāde śrīvighneśvarakavacaṃ samātam || ❁ ||(fol. 15r5–6, exp. 18)


«Sub-Colophon»


iti viśvasāratantre gaṇeśakavacaṃ samāptam || || (fol. 16r7, exp. 19)


Colophon

iti śrīpadmapurāṇe pātālakhaṇḍe brahmaṇā śṛṣṭikarttavyārthe kṛtagaṇēśahṛdayam samāptam || || ❁ || || (fol. 17v6–7, exp. 22)

Microfilm Details

Reel No. A 958/25

Date of Filming 28-10-1984

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 07-06-2012

Bibliography