MTM A 961-11Āpaduddhāravaṭukabhairavastotraṃ and Unmattabhairavadvādaśanāma

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 961/11
Title: Āpaduddhārabaṭukabhairavastotra
Dimensions: 16.5 x 7 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1921
Acc No.: NAK 6/1377
Remarks:


MTM Reel No. A 961/11

Inventory No. 8454

Title Āpaduddhāravaṭukabhairavastotraṃ and Unmattabhairavadvādaśanāma

Remarks according to the colophon, extracted from rudrayāmala and pārameśvaratantra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.5 x 7.0 cm

Binding Hole(s)

Folios 11

Lines per Folio 7

Foliation figures on the verso, in the left hand margin under the abbreviation kṛṣṇa and in the right hand margin under the word rāma

Scribe

Date of Copying VS 1921

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1377

Manuscript Features

There are two texts in the manuscript:

1. Āpaduddharavaṭukabhairavastotraṃ 2. Unmattabhairavadvādaśanāma

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


oṁ merupṛṣṭe sukhāśi(!)naṃ devadevaṃ jagadguruṃ ||

śaṃkaraṃ papipapra[c]cha pārvatī parameśvaraṃ || 1 ||


śrīpārvaty uvāca ||


bhagavan sarvadharmajña sarvasās(!)tra(!)gamādiṣu ||

āpaduddhāraṇaṃ maṃtraṃ sarvasidhipradaṃ nṛṇāṃ || 2 ||


sarveṣāṃ caiva bhūtānāṃ hitāya vāṃchito mayā ||

viśeṣatas tu rājñā vai śāṃtipuṣṭipraśodhanaṃ || 3 ||


aṃganyāsaṃ karaṃ nyāsaṃ dehanyāsasamanvitaṃ ||

vaktum arhasi deveśa mama harṣavivarddhanaṃ || 4 ||


śrī īśvara uvāca ||


śṛṇu devi mahāmaṃtram āpaduddhārahetukaṃ ||

sarvaduḥkhapraśamanaṃ sarvaśatrupranāº(!)śanaṃ || 5 || (fol. 1v1–6)


End

bhīto bhayāt pramucyeta devī satyaṃ na saṃśayaḥ(!) ||

nigaḍaiś ca nibaddo ʼyaṃ kārāgṛhanipatitaḥ || 12 ||


śṛṃkhalābaṃdhanaṃ prāptaḥ paṭḥet stotraṃ divāniśaṃ ||

yaṃ yaṃ kāmayate kāmī paṭhet stotraṃ divāniśaṃ || 13 ||


taṃ taṃ kāṃam avāpnoti sādhakaḥ siddhaye vaca(!) ||

aprakāśyaṃ paraṃ guhyaṃ na deyaṃ yasya kasyacit || 14 ||


satkulīnāya śāṃtāya ṛjave daṃbhakāya ca ||

dadyāt stotram idaṃ puṇyaṃ sarvakāmaphalapradaṃ || 15 ||


iti śrutvā tato devi nāmāṣṭaśam utta[ma]m ||

prajāya parayā bhaktyā sarvasarveśvareśvarī || 16 ||


saṃtoṣaparamaṃ prāpya bhairavasya praśā(!)dataḥ ||

bhairavo ʼpi praśan(!)no ʼbhūt sarvalokamaheśvara || 17 ||


...


śrīgaṇeśāya namaḥ

dakṣiṇāmūrttaye namaḥ || ||


unmattaprathamaṃ nāma dvitīyaṃ bhairavan tathā

tṛtīyaṃ bhīmarūpā ca caturthaṃ yoginī ‥ ‥

pañcamaṃ mātṛkānātha ‥ ‥ ‥ dauva aṣṭanaṇ ||

‥ ‥ ‥ paramānandaṃ aṣṭamaṃ aṣṭabhairavaḥ || 2 ||


navamaṃ gaṇanāthaṃ ca daśa(!)maṃ ḍākinī ‥ ‥

ghora ekādasaṃ(!) nāma ‥ ‥ ‥ sātvikaṃ samā(!) ||


ete dvādasa(!)nāmāmi unmattabharavo haraḥ ||

hṛdayaṃ tatpravakṣāmi śṛṇomi ‥ maheśvaraḥ || 4 ||(fol. 10v6–11r6, 11v2–6)


«Sub-Colophon»


iti śrīrudrayāmale viśvasāroddhāre umāmaheśvarasamvāde śrīāpaduddhāravaṭukabhairavastotraṃ saṃpūrṇam || 9 ||

saṃvat 1921 sāla pauṣakṛṣṇaṃ 6 roja 2 śubham (fol. 10r6–11v1)


Colophon

iti śrīpārameśvarataṃtre vārāṇasīpaṭale śrīunmattabhairavadvādaśanāma samāptam || 15 || (fol. 11v6–7)

Microfilm Details

Reel No. A 961/11

Date of Filming 11-11-1984

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 15-06-2012

Bibliography