MTM A 961-54 Śarabhastotrasaṃgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 961/54
Title: Śarabha[śālva]pakṣirājakalpa
Dimensions: 24 x 11.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1805
Acc No.: NAK 6/1047
Remarks:


MTM Reel No. A 961/54

Inventory No. 62092–62093

Title Śarabhastotrasaṃgraha

Remarks according to the colophon , the texts are extracted from ākāśabhairavakalpa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.5 cm

Binding Hole(s)

Folios 22

Lines per Folio 7–9

Foliation figures in the right hand margin under the word rāma and in the left hand margin only the abbreviation śa.sa.śra.nāṃ

Scribe Kṛṣṇalāla Śarmā

Date of Copying ŚS 1805

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1047

Manuscript Features

On the front cover-leaf is written: || śrīśarabhahṛdaya || sarabhasa(!)tanāma sahano nāmādī

The texts in the manuscript are: 1. Śarabhasāluvapakṣirājakalpa 2. Śarabhasahasranāma 3. Śarabhāṣṭottaraśatanāma 4. Śarabhahṛdaya

Excerpts

Beginning

śrīgaṇeśāya namaḥ


atha śarabhahṛdayaṃ


śivo(!)vāca


bhagavaṃ(!) devadeveśa sarvaśāstrārthavādaka

brūhi me sarvapāpaghnaṃ kiṃ maṃtram iṣṭakāmadaṃ 1


ke[[na]]⟨ṇaṃ⟩ puṇyaprabhāvena śatrūṇāṃ prāṇanāśanaṃ

sarvapāpapraśamanaṃ dhanam āyuṣya(!)varddhanaṃ 2


brūhi me kṛpayā śaṃbho tvatpādakamalaṃ namaḥ


īśvara ū(!)vāca


śṛṇu vakṣāmi deveśi sarvapāpaharaṃ paraṃ

sarvaśatruharaṃ divyaṃ hṛdayaṃ śarabhasya ca 1


sāluvaṃ sarvarogaghnaṃ hṛda[[ya]]ṃ paramādbhutaṃ

guhyāguhyataraṃ guhyaṃ gopanīyaṃ prayatnataḥ 2


purā nārāyaṇaśrīmān kṣīrādhvau mathane tataḥ

tasya prāraṃbhasamaye hṛdayaṃ śarabhasya ca 3 (fol. 1v1–6)


End

iti guhyaṃ mahāśāstraṃ abhīṣṭaphaladāyakaṃ

satām anugrahataram asatāṃ nigrahaṃ para⟨ṃ⟩m 15


amoghaṃ paramaṃ guhyaṃ paramākāśabhairavaṃ

tādṛśaṃ siddhidaṃ śreṣṭaṃ kalpaṃ ṣaṭsamayo(!)nvitam 16


yogināṃ yogadaṃ tatvaṃ karmiṇāṃ karmasiddhidaṃ

tatvasiddhipradaṃ tatvavādināṃ lakṣadhāriṇaṃ 17


satyaṃ sarvamayān āṃ(!)ve sarvasiddhipradāyakaṃ

ya[ḥ] smaret parayā bhaktyā prajapec chṛṇuyāt paṭhet 18


lihhed vā nivahet kalpaṃ sakṛṇ māsāc chivo bhavet

śuśrūsā varttate yasya kape tv ākāśabhairave 19


tasmai ca dharmasāyujyaṃ dattam eva sanātanam

pustakaṃ vā smaret paśyet nityaṃ paṣya(!) jano [ʼṃ]bike 20


bhuktvā yathopsitān bhogān bhuyaḥ śaivapadaṃ vrajet

ādikṣāṃtārṇamaṃtraprabhavabahukulākāraśāstroktamārgaṃ

śarvāgnyādiś ca tatvaprasavalayakaraṃ bhairavaṃ brahmakalpaṃ

ramyaṃ maitrī(!) samīkṣya svamtivibhavato nirṇayaṃ tvātmabodhaṃ


karṇe śiṣyasya kras(!)yāpi ca dṛḍhamanaso nilyabuddhe(!) rahasyaṃ 21 (fol. 21v2–22r3)


«Sub-Colophon»


īt(!)y ākāśabhairavakalpe pratyakṣasiddhiºº śarabhahṛdayaṃ nāma aṣṭasap(!)tati[ta]mo ʼdhyāyaḥ (fol. 4r1)


«Sub-Colophon»


ity ākāśabhairavakalpeºº śarabhāṣṭottaraśataṃ nāma ekonasītitamo ʼdhyāyaḥ (fol. 6r8)


«Sub-Colophon»


ity ākāśabhairavakalpeºº śarabhasahasranāmaḥ (fol. 19r4)


Colophon

ity ākāśabhairavakalpe pratyakṣasiddhiprade umāmaheśvarasamvāde śarabhasāluvapakṣirājakalpe ekāśītitamo ʼdhyaḥ || śubham astu sarvajagatāṃ śrīśālivāhanaśāke 1805 śaisira(!) ṛtau māghamāse śuklapakṣe dvādaśyāṃ tithau bhṛguvāsare || likhitam idaṃ pustakaṃ kṛṣṇalālaśarmmaṇaḥ || || || || || || (fol. 22v3–6)

Microfilm Details

Reel No. A 961/54

Date of Filming 13-11-1984

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 28-06-2012

Bibliography