MTM A 961-62 Anekaśivastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 961/62
Title: Śivasakārādi(?)sahasranāma
Dimensions: 21.4 x 9 cm x 22 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1972
Acc No.: NAK 6/287
Remarks:


MTM Reel No. A 961/62

Inventory No. 66778–66779

Title Anekaśivastotra

Remarks according to the colophons, the second and third texts are extracted from viśvasāroddhāra and rudrayāmala

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyāsaphu

State complete

Size 21.4 x 9.0 cm

Binding Hole(s)

Folios 24

Lines per Folio 7

Foliation none

Scribe

Date of Copying VS 1972

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/287

Manuscript Features

On the front cover-leaf is written: śivasakārādi

The manuscript contains : 1. Kṣamāpanastuti (exp. 27t7–27b7) 2. Paraśivastotra (exp. 25t4–27t3) 3. Śivasakārādisahasranāma (exp. 22b1–25t1) 4. Śivasahasranāmastotra (exp. 4b1–22b1)


Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||


oṁ namaḥ śivāya || ||


vinā dhyānaṃ vinā nyāsaṃ vinā vai tapasā priye ||

vinā mamtraṃ vinā yantraṃ mama rūpaprasiddhita[ḥ] || 1 ||


matsarūpaṃ sakārākhyaṃ vidhinā śaktidāyakaṃ ||

kālāmṛte śite tantre sakāraṃ pūrvvasātmakaṃ || 2 ||


nāradīye śive tantre vyāpako devatātmakaṃ ||

paṭhatāṃ śṛṇvatām vāpi sasiddhiḥ sagasāḥ(!) smṛtaḥ || 3 || (fol. 4b1–5)


End

śrīsadāśivāya namaḥ || ||


mahādeva mahādeva mahādeveti vādinaṃ ||

vatsaṃ gaur iva gaurīśo dhāvantam anudhāvati || 1 ||


koṭayo brahmahatyānā⟨ṃ⟩m agamyāgamakoṭayaḥ ||

sadyaḥ pralayam āyānti mahādeveti kīrttanāt || 2 ||


karacaraṇakṛtam vākkāyajaṃ karmmajam vā

sra(!)vaṇanayanajam vā mānasaṃ vāparādhaṃ ||

vihitam avihitam vā sarvvam etat kṣamasva

jaya jaya karuṇābdhe śrī mahādeva śambho || 3 || (exp. 27t7–27b5)


«Sub-Colophon»


iti sahsranāma sampūrṇam || (exp. 22b1)


«Sub-Colophon»


iti śrīviśvāsāroddhāro(!) śevādirahasye mahākālāgnirudratantre śrīśivapārvvatīsamvāde śivasakārādisahasranāma sampūrṇam || || śubham bhūyāt || || || (exp. 25t1–3)


«Sub-Colophon»


iti śrīrudrayāmale uttarakhaṇḍe ājñācakrasāraṣaṅkete paraśivastotraṃ samāptim agāt || || || || ||


yad akṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||

tat sarvvaṃ kṣamyatāṃ deva prasīda parameśvara || 1 || || (fol. 27t3–6)


Colophon

iti kṣamāpanastuti[ḥ] || || śribhagavan sadāśivāya namo namaḥ || || iti samvat 1972 sāla pauṣa sudī 3 roja 6 paukha 23 gate 70 varṣapraveśa (exp. 27b5–7)

Microfilm Details

Reel No. A 961/62

Date of Filming 13-11-1984

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 29-06-2012

Bibliography