MTM A 961-65 Jaganmaṃgalanāmadakṣiṇakālikākavaca and Śyāmāṣṭottaraśatanāma

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 961/65
Title: Śyāmāṣṭottaraśatanāmastotra
Dimensions: 22 x 8 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1679
Acc No.: NAK 6/577
Remarks:

MTM Reel No. A 961/65

Inventory No. 74838–74839

Title Jaganmaṃgalanāmadakṣiṇakālikākavaca and Śyāmāṣṭottaraśatanāma

Remarks according to the colophon, the previous text is extracted from bhairavitaṃtra and the next text is from śyāmāṣṭottaraśatanāma

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 8.0 cm

Binding Hole(s)

Folios 8

Lines per Folio 5

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation muṃ caṃ bha

Scribe

Date of Copying ŚS 1679

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/577

Manuscript Features

There are two texts in the manuscript: 1. Jaganmaṃgalanāmadakṣiṇakālikākavaca (fol.1v1–5v4) 2. Śyāmāṣṭottaraśatanāma (fol. 5v4–8r5)


Excerpts

Beginning

śrīgaṇeśāya nama[ḥ]


śrībhairavy uvāca || ||


kālīpūjā śrutā nātha bhāvāś ca vividhāḥ prabho |

idānīṃ śrotum i[c]chāmi kavacaṃ pūrvvasūcitaṃ || 1 ||


tvam eva sa(!)raṇaṃ nātha trāhi māṃ duḥkhasaṃkaṭāt ||


bhaira⟪vyu⟫[[va u]]vāca ||


rahasyaṃ śṛṇu vakṣāmi bhairavī prāṇavallabhe || 2 ||


śrījaganmaṅgalaṃ nāma kavacaṃ maṃtravigrahaṃ ||

paṭhitvā dhārayitvā ca trailokyaṃ mohaye[t] kṣaṇāt || 3 || (fol. 1v1–4)


End

mahākāṃtir mahāśāṃtir mahāmaṃgalakāriṇī ||

ya idaṃ kīrttayed bhaktyā viṣamastho bhaved yadi || 16 ||


lohapaṃjaramadhyasthas tasya nas(!)yanti bbandhanam ||

rājāno dāśatāṃ yānti bhavet sarvvajanapriyaḥ || 17 ||


acalāṃ śriyam āpnoti nāśayanti hy upadravāḥ ||

saṃgrāme vijayec chatrun(!) †vagatyannagāni† ca || 18 ||


na viṣaṃ(!)kramate he na na mṛtyupāvake jale ||

nākāle maraṇāntasya kadācit sambhaviṣyati || 19 ||


yaṃ yaṃ ciṃtayate kāmaṃ taṃ taṃ prāpnoti [ni]tysaḥ(!) ||

bahūnāṃ kim ihoktena sarvvasiddhipradaṃ nṛṇāṃ || 20 || (fol. 7v2–8r3)


«Sub-Colophon»


iti śrībhairavi(!)taṃtre kālikalpe śrījaganmaṃgalaṃ nāma dakṣiṇakālikākavacam || (fol. 5v3–4)


Colophon

itī(!) rudrayāmale bhairavoktaṃ śyāmāṣṭottara[ṃ] śa(!)māptam || || śubham || || śrīśāke || 1679 || māse āṣāḍadinagate aṭhāra(!)śūklapakṣe daśa⟨ṃ⟩myān titho(!) vāre soma(!) likhita⟨ṃ⟩m idam pustakaṃ śubham || || || || || (fol. 8r3–5)

Microfilm Details

Reel No. A 961/65

Date of Filming 13-11-1984

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 02-07-2012

Bibliography