MTM A 961-66 Vividhastotrasaṃgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 961/66
Title: Triśaktimāhātmyastuti
Dimensions: 22.7 x 8 cm x 27 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1036
Remarks:


MTM Reel No. A 961/66

Inventory No. 79039–79048

Title Vividhastotrasaṃgraha

Remarks according to the colophons, the first text is extracted from parātaṃtra, second, third and last texts are from rudrayāmala, fourth, fifth, sixth texts are from varāhapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material thyāsaphu

State complete

Size 22.7 x 8.0 cm

Binding Hole(s)

Folios 30

Lines per Folio 7

Foliation none

Scribe Buddhibhūpati

Date of Copying NS 901

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1036

Manuscript Features

The MTM contains: 1. śrīvidhyordhvāmnāya 2. Makarandastavarāja 3. Vagalāmukhīstotra 4. Triśaktimāhātmyasṛṣṭistui 5. Triśaktibhedamahiṣāsuravadha 6. Rudramāhātmyatriśaktimāhātmya 7. Trīśaktistotra 8. Mahāmāyābālakaumārīstotra 9. Trailokyamohanakavaca


The end folio is not a part of the manuscript. It contains:

śrīdhanvantaryai namaḥ

atha jahakhātapāvāsala

...

basyatasacau na gupuṃ īkāyavakasti saphoyāva‥lai


Exposure 2 is also not a part of the manscript, which contains:

‥ ‥ ‥ ‥ ‥ ‥ ‥ ||


annapūrṇe sadāpūrṇe ‥ ‥ raprāṇāvallabhe |

jñānavairāgyasiddhaṃ ‥ ‥ ‥ ‥ ‥ pārvvatī ||


iti ratnapañcakastotraṃ samāptaḥ(!) || ❁ ||


Exposure 16 contains a chart of āyurvedic medicines.

Excerpts

Beginning

❖ oṁ aiṁ hrīṁ śrīṁ śrīgurupādukāṃ ||

śrīparadevatāya namaḥ ||


urdhvaṃ siṃhāsanaṃ vakṣe trailokyaiśvaryapūrakaṃ |

sarvvacakreśvarī nityā sarvvāmnāyaprapūjitā || 1 ||


sarvvasiṃhāsanamayī īśāṇā(!)sanasaṃsthitā |

parabrahmeśvarī māyā devī nārāyaṇī smṛtā || 2 ||


nidrā budhi[ḥ] kṣamā kṣānti⌠ḥ⌡ kṣudhā rajjā smṛtiḥ dhṛtiḥ ||

prajñā śānti[ḥ] prabhā jāti⌠ḥ⌡ ⟨m⟩asyā⌠ḥ⌡ pādāṅgulīnakhe || 3 || (exp. 3r1–4)


End

karṇe vā dakṣiṇe bāhau sa kuryād āsavair jjagat |

trilokī(!) kṣobhayaty eva trilokye vijayī bhava(!) || 51 ||


taddeha(!) prāpyate śastā brahmā‥dīni pārvvatī |

bajrāni(!) kusumāny e(!)va bhūṣanā(!)ni bhavanti hi || 52 ||


sa kīrtti(!) bhuvanaṃ (laṅghitvā) na vakre pravarttate |

idaṃ kavacam ajñātvā yo japet sundarīṃ parāṃ || 53 ||


navalakṣa[ṃ] prajaptvāpi taś(!)ya vidyā na sidhyati |

sas(!)traghātam avāpnoti daridraśriyam āpnuyāt || 54 || (exp. 30t2–6)


«Sub-Colophon»


iti śrīparātantre śrīvidyo⟪da⟫rdhvāmnāya[ḥ] samāptaḥ || || (exp. 8t1–2)


«Sub-Colophon»


iti śrīrudrayāmare śivoktamakarandastavarāja[ḥ] samātaḥ (exp.11b2)


«Sub-Colophon»


iti śrīrudrayāmale vagalāmukhīstotraṃ sampūrṇam || śubhaṃ bhavatu sarvvadā || ❁ ||


dharākhakhetair yyutahāyane madhau

ṛtau vasante daśamītithau dvijaḥ |

kṣapaṇe putre ʼhani ❁ ❁ ❁ ❁ vāgalāmukhaṃ stuvaṃ lilekheti matīśa eva saḥ(!) || 1 || ❁ ||


brahmarājasutabuddhibhūpatiṃ

lekhakaṃ tu satataṃ kṛpāṃ budhāḥ ||

yatra yatra matisaṃsa(!)yān mama

śodhayantu [[samalaṃ]] vitanva[n]tu || 2 ||(!) (exp. 15t6–15b3)


«Sub-Colophon»


ityādi varāhapurāṇe triśaktima(!)hātmyaṃ sṛṣṭistuti[ḥ] || ❁ || (exp. 18t4)


«Sub-Colophon»


ityādi va[[rā]]hapurāṇe triśaktibhede mahiṣāsuravadhaḥ || ❁ ❁ ❁ || (exp. 19b1)


«Sub-Colophon»


ityādi varāhapurāṇe rudrama(!)hātmyaṃ triśaktima(!)hātmyaṃ samāptaḥ(!) || || (exp. 22t2)


«Sub-Colophon»


iti śrītriśaktistotra[m] || || (exp.22b6)


«Sub-Colophon»


iti śrīmahāmāyābālakaumārīstotraṃ samāptaḥ(!) || ❁ || (25b6–7)


Colophon

iti śrīrudrayāmale umāmaheśvaraśam(!)vāde mahātripurasundaryā[s] trailokyamohanakavacaṃ samāptaṃ || śrī || (exp. 30t6–7)

Microfilm Details

Reel No. A 961/66

Date of Filming 13-11-1984

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 03-07-2012

Bibliography