MTM A 961-72 Pītāṃbarasahasranāmastotra and Sāṅkhyāyanataṃtrīyavividhastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 961/72
Title: Pītāmbarākavaca
Dimensions: 26 x 11.5 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/637
Remarks:


MTM Reel No. A 961/72

Inventory No. 58458–58461

Title Pītāṃbarasahasranāmastotra and Sāṅkhyāyanataṃtrīyavividhastotra

Remarks according to the colophon, the first three texts are extracted from ṣaḍvidyāgama and the last text is from utkaṃṭhaśāsana

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.5 cm

Binding Hole(s)

Folios 66

Lines per Folio 10

Foliation figures on the verso, in the right hand margin under the word guruḥ

Scribe Sadānanda Vajrī

Date of Copying SAM 1955

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/637

Manuscript Features

There are two exposures of 23v–24r, 41v–42r

On the end cover-leaf is written: śrīgaṇeśāya namaḥ śrīsā(!)radāyai namaḥ

The texts in the manuscript are: 1. Pītāṃvarasahasranāmastotra (fol. 58r9–66v11) 2. Pītāmbarakavaca(fol. 57r4–58r8) 3. Vagalākavaca(fol. 48r8–47r4) 4. Sāṃkhyāyanataṃtra (1st paṭalaḥ_33rd paṭalaḥ, 1v1–48r8)

From exposure 51–56, there is a modern paper manuscript inserted, which contains sāṃkhyāyanataṃtra (34th paṭalaḥ to 36th paṭalaḥ)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


kailāsaśikharāsīnaṃ devadevaṃ jagadguruṃ ||

bhāratīpativālmīkaṃ śeṣasaṃnutam īśvaraṃ ||


aṣṭadikpālaśeṣāṣṭavighneśāṣṭakasevitaṃ ||

bhairavāṣṭavṛtaṃ devaṃ mātṛmaṇḍalaveṣṭitaṃ ||


mahāpāśupatākrāṃtaṃ prathamair āvṛtaṃ śubhaṃ ||

natvā stutvā kumāraś ca idaṃ vacanam abrabīt ||


cāpacaryāṃ supūrṇais tu yuddhacarcābhayaṃkaraiḥ ||

nānāmāyāvinaṃ caiva jetum i[c]chāmi rākṣasaṃ ||


tasyopāyaṃ ca tadvidyāṃ vada me karuṇākara ||

putro ʼhaṃ tava śiṣyo ʼhaṃ kṛpāpātro ʼham eva ca ||


īśvara uvāca ||


sādhu sādhu mahāprājña kroṃ(!)cabhedanakovida ||

brahmāstreṇa vinā śatrusaṃhāro na bhavet kalau ||


tadvidyāṃ ca pravakṣāmi triṣu lokeṣu durllabhāṃ ||


putraṃ deyaṃ śiro deyaṃ na deyaṃ yasya kasyacit

brahmāṣṭastaṃbhinī vidyā staṃbhamāyāmanus tathā || (fol. 1v1–8)


End

iti te kathitaṃ devi pītanāmasahasrakaṃ ||

paṭhed vā pāṭhayed vāpi sarvasiddhir bhavet priye ||


itīdaṃ viṣṇunā proktaṃ mahāstaṃbhanakārakaṃ ||

prātaḥkāle ca madhyāhne saṃdhyākāle ca pārvati ||


ekacitta[ṃ] paṭhed etat sarvasiddhir bhaviṣyati ||

ekavāraṃ paṭhed yas tu sarvapāpakṣayo bhavet ||


yugavāra[ṃ] paṭhed yas tu nānāvighnakṣamo bhavet ||

trivāraṃ paṭhanād devi sarvatīrthān avāpyasi ||


tasyā(!)syāsyaprabhāvena(!) mokṣo bhavati suvrate ||

mokṣārthī labhate mokṣaṃ dhanārthī labhate dhanaṃ ||


vidyārthī labhate vidyāṃ karuṇārthī karuṇānvitaṃ ||

mahīpavir(!) vatsareṇa śatruhāniś ca jāyate ||(!)


kṣoṇīpatir vatsaras(!) tasya smaraṇe sadṛśo bhavet ||(!)


yaḥ paṭhet sarvadā bhaktyā sā(!) yukto bhavati priye ||

gaganādhyakṣyaḥ pratinidhiḥ kavikāvya(!) ivāparaḥ ||


gopanīyaṃ gopanīyaṃ jananījāravat sadā ||

hetuyukto baven nityaṃ śaktiyukto bhavet sadā ||


ya idaṃ paṭhate nityaṃ śivena sadṛśo bhavet ||

jīvandharmārthabhogī syāt mṛto mokṣapatir bhavet ||


satyaṃ satyaṃ mahādevī(!) satyaṃ satyaṃ maheśvari ||

stavasyāsya prabhāvena(!) devena saha modate ||


stuvaṃti ca narāh sarve stavarājasya kīrttanāt || 166 || (fol. 65v8–66r7)


«Sub-Colophon»


iti ṣaḍvidyāgame sāṃkhyāyanataṃtre astramaṃtroddhāraṇakathanaṃ nāma ṣoḍaśa[ḥ] paṭala[ḥ] (fol. 24v9–25r1)


«Sub-Colophon»


iti śrīṣaḍvidyāgame śāṇ(!)khyāyanataṃtre vagalāstotra[ṃ] saṃpūrṇaṃ(fol. 57r4–5)


«Sub-Colophon»


iti śrīṣaḍvidyāgame sāṃkhyāyanataṃtre pītāṃbarakavacaṃ bhairavoditaṃ saṃpūrṇaṃ || 24 || (fol. 58r8–9)


Colophon

iti śriutkaṃṭhaśāsane nagendraprayāṇataṃtre śoḍaśasahasreṣu viṣṇuśaṃkarasaṃvāde pīṭāṃvarasahasranāmastotraṃ samāptam || śubham astu || bāṇapaṃcād(!)ratnavindu śubhatithipratipadāśvine śaudhamāse śrīsūryyavāradivase sāṃkhyāyatalikhitaṃ śrīsadānaṃdavajrī ||


śrīlalitāpūradeśyāṃ viharati satataṃ rudravarṇo vihārād

śrīmān buddhotpannamārgī śubhāśubha(!) bhavati śodhanīyaṃ sadābudhaiḥ || ||(!)


kṣamyatām 3 || || bhūyāt || graṃ 1600 || (66r7–11)

Microfilm Details

Reel No. A 961/72

Date of Filming 13-11-1984

Exposures 70

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 04-07-2012

Bibliography