MTM A 961-9 Vajrapañjaratrailokyamohanakavaca and Triśaktipavitrārohaṇapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 961/9
Title: Vajrapañjarakavacasaṅgraha
Dimensions: 19.5 x 6.3 cm x 33 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 742
Acc No.: NAK 6/501
Remarks:


MTM Reel No. A 961/9

Inventory No. 105066–105070

Title Vajrapañjaratrailokyamohanakavaca and Triśaktipavitrārohaṇapūjāvidhi

Remarks according to the colophons, the first text is extracted from paścimajyeṣṭhāmnāya, the second from rudrayāmala and the third from śrīmatottara

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Thyāsaphu

State incomplete

Size 19.5 x 6.3 cm

Binding Hole(s)

Folios 35

Lines per Folio 4–7

Foliation none

Scribe

Date of Copying SAM 742

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/501

Manuscript Features

The texts in the manuscript are: 1. Vajrapañjaranāmakavaca (exp. 34t1–36t7) 2. Trailokyamohananāmakavaca (exp. 28t1–33b6) 3. Triśaktipūjā (exp.18t1–27t1) 4. Paścimajyeṣṭhāmnāyapavitrārohaṇa (exp. 14b5–17b6)

Excerpts

Beginning

oṁ namaś caṇḍikāyai ||

pavitrārohana(!)vidhiṃ vakṣe ||


hutakuhnude vasare || oṁ dvāraṇāya || nityanaimittikakarmmārccanayāya || atha kalaśārccanaṃ || aiṁ oṁ ▒ śrīsa(!)pūrṇakaraṇāya yāpū || aiṁ oṁ hrāṁ hṛdayāya nama[ḥ] ṣaḍaṃge nama[ḥ] | vāhyadhenūmudrā || || valiṃ thvate kalaśapūjā || || (exp. 3b1–4)


End

na deyaṃ pare(!) śiṣyebhyo deyaṃ śiṣyebhya eva ca ||

abhaktebhyo ʼpi putrebhyo datvā mṛtyum avāpnuyāt ||


tasmād parikṣya dātavyaṃ svayonim iva gopayet ||

sarvvatīrthasarvvayajñaphalaṃ pāṭhāl labhed dhruvaṃ |


idaṃ kavacam ajñātvā yaḥ kubjāṃ bhajate naraḥ ||

śatalakṣa[ṃ] prajaptāpi tasya vidyā na sidhyati ||


sa śastraghātam āpnoti so cirān mṛtyum arhati ||

gurūpūjāṃ vidhāyādau muladevīṃ prapūjya ca ||


yadā paṭḥitvā kavacaṃ sarvvasiddhim upāla[[bhe]][t] || (exp. 36t2–6)


«Sub-Colophon»

iti pavitrādhivāsanavidhiḥ samāptaḥ (exp. 6t3–4)


«Sub-Colophon»


iti pavitrārohana(!)[ṃ] sampāta[ṃ] || (exp.14br)


«Sub-Colophon»


iti paścima(jyeṣṭhāmnā)ye pavitrārohana(!)vidhiṃ3(!) samāptaḥ(!) || || samvat 742 śrāvaṇavadi (exp. 17b5–6)


«Sub-Colophon»


iti śrīrudrayāmale devīśvarasaṃvāde trilokyamohanaṃ nāma kavacaṃ samāpta(!) || || śrīśubhacaraṇāravindaṃ bhāvayāmi || || śubha[m] || (exp. 33b5–6)


Colophon

iti śrīmatottare śivadevīsaṃvāde kubjādevyaṃ(!) vajrapañjaranāma kavacaṃ samāpta(!) || ❁ || śrīgurucaraṇāraviṃdaṃ bhāvayāmi || śubhaṃ || (exp. 36t6–7)

Microfilm Details

Reel No. A 961/9

Date of Filming 11-11-1984

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 14-06-2012

Bibliography