T 4-8 (Prauḍhamanoramā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: T 4/8
Title: [Prauḍhamanoramā]
Dimensions: 27.4 x 11.7 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.:
Remarks:

Reel No. T 4/8

Inventory No. 55363

Title Prauḍhamanoramā

Remarks

Author Bhaṭṭoji Dīkṣita

Subject Vyākaraṇa

Language Sanskrit

Text Features commentary on his Siddhāntakaumudī

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.4 x 11.7 cm

Binding Hole

Folios 17

Lines per Folio 10–15

Foliation figures (probably by a second hand) in the top of the left-hand margin of the verso

Place of Deposit Kathmandu, Tribhuvana-Viśvavidyālaya-Pustakālaya

Accession No. (Running No.: T 60)

Manuscript Features

Fols. 1–17 are extant. They have been microfilmed in the following order: 2–4; 1; 14–5; 15–17. The foliation seems to be a secondary one.

In the top of the left-hand margin of the verso most folios have an abbreviation of the text’s title, as ma ° ra °, śrī ma ° ra °, or manoramā. In the bottom of the right-hand margin of the verso of most folios the word śrīḥ or rāmaḥ is written.

The MS starts with the halsandhiprakaraṇa (consonant sandhi) and ends with the ajantapuṃliṅgaprakaraṇa (masculine vocalic stems).

Excerpts

Beginning

sto ścunā<ref>Cf. Pāṇ 8.4.4.0</ref> stor iti samāhāradvaṃdvaḥ sautraṃ pustvaṃ (!) ścuneti sahayukte iti sūtre vināpi tadyogaṃ tṛtīyeti vakṣate

(exp. 6 bottom = fol. 1r1)

Extracts

-sargāṇāṃ dvitvavikalpāt ṣoḍaśa khayaḥ śara iti sakāra[[sya]] dvitve dvātriṃśat na ca tatra cartvasyāsiddhatvaṃ śaṃkyaṃ pūrvatrāsiddhīyam advitve ity ukteḥ na ca śaro cīti niṣedhaḥ śaṃkyaḥ tasya sautradvi⟪mātva⟫[[tvamā]]traviṣayatvāt ata iva khayaḥ śara iti vārttikasya vatsaraḥ apsarā ity udāharaṇaṃ bhāṣye dattaṃ ghuṭaḥ parāditvaṃ na padāṃtād iti ṣṭutvaniṣedhārthaṃ ata eva vakṣyamāṇas tug ihaiva na kṛtaḥ yat tv āhuḥ evam api prakṛyā(!)lāghavārthaṃ tuḍ eva karttum ucitaṃ iti tan na cayo dvitīyā iti pakṣe thakārāpatteḥ ścutvaṃ dhuṭ⟪a⟫[[i]] siddhaṃ vācyam aṭatīty aṭ ścotati iha dhuṇ na
śi tuk<ref>Pāṇ 8.3.31</ref> śīti saptamī pūrvatra kṛtārthāyā na iti paṃcamyāḥ ṣaṣṭḥī (!) kalpayatīty āha nasyeti nanu prakṛto dhuḍ evāstu kiṃ tukā maivaṃ śañ (!) cho ṭīty asya hi padāṃtāj jhayaḥ parasya śasya cha ity artha ākare sthitaḥ evaṃ ca ghuṭaḥ parāditvāt sañcchaṃbhur ity atra cho na syāt vipūrvād raper auṇādike śapratyaye madhyaś cotaṃty abhito virap śam ityādau yathā ataḥ pūrvāṃtas tuk kṛtaḥ

(exp. 3 top = fol. 2r1–7)

End

ac ca gheḥ<ref>Pāṇ 7.3.119</ref> idudbhyām iti ṅer iti aud iti ca padatrayam anuvarttate ity āśayen⟪āh⟫a vyācaṣṭe idudbhyām uttarasyetyādinā gher uttarasyeti tu noktaṃ sūtre ghor ity asya ṣaṣṭhyaṃtatāt tatrāvṛtyādau ca pramāṇābhāvāt aud iti pūrvasūtre idudbhyām uttarasya ṅer iti kḷptasaṃbaṃdhasya tyāgāyogāt ca aut syād iti atra vyācakhyuḥ autas titvaṃ svaritārthaṃ (fol. 17r1) na vibhaktāv iti niṣedhas tu ⟪va..⟫ [[na bha]]vati anityatvāt anityatvaṃ ca idamur (!) iti thamo makārasyetsaṃjñāparitrāṇārthād ud itkaraṇāl labhyata iti tatraivoktam iti tac cintyaṃ na vibhaktāv iti sūtre ṅer autas tu takāra uccāraṇārthaḥ netsaṃjña iti svayam evoktatvena pūrvāparavirodhāt yuktaṃ coccāraṇārthaṃ na tu svaritārthaṃ stīrṇe barhiṣi samidhāne agnau ityādau svaritatvād arśanāt ad iti taparatvaṃ tu buddhāv ityādāv atve striyāṃ ṭām (!) mā bhūd ity etadartham ity āhus tad api cintyaṃ taparagrahaṇād dhi ṭāpā saha dīrgho mā bhūt ṭāp tu syād eva .. lakṣaṇadvayabādhe mānābhāvāt ata eva kṛn mejaṃta iti sūtre bhāṣyavārttikayor vivaraṇe ca sannipātaparibhāṣayā ṭāp nety uktaṃ ṭāpā vyavadhāne hy ānaṃtaryavighātaḥ syād iti tasyād (!) auta iva ato pi taparakaraṇam uccāraṇārthaṃ ity avadheyaṃ
anaṅ sau<ref>Pāṇ 7.1.93</ref> sor ḍety eva siddhe anaṅ vidhānam anyato

(exp. 20 top = fol. 16v11–17r5)

Microfilm Details

Reel No. T 4/8

Date of Filming 20-(07?)-1982

Exposures 22

Used Copy Berlin

Type of Film negative

Remarks fols. 1v and 14r have been microfilmed twice

Catalogued by OH

Date 04-12-2006


<references/>