A 16-11(3) Rāmāṣṭottaraśatanāmastotra
Manuscript culture infobox
Filmed in: A 16/11
Title: Rāmāṣṭottaraśatanāmastotra
Dimensions: 30 x 5 cm x 62 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1363
Remarks:
Reel No. A 16-11(3)
Inventory No. 85656
Title Rāmāṣṭottaraśatanāma
Remarks part of the Padmapurāṇa Uttarakhaṇḍa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 30 x 5 cm
Binding Hole one in the centre
Folios 4 of 72
Lines per Folio 5
Foliation figures in the right margin of the verso
Place of Deposit NAK
Accession No. 1-1363
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīrāmacandrāya ||
śrīvedavyāśa uvāca ||
śṛṇu gāṅgeya vakṣyāmi rāmasyādbhutakarmmaṇaḥ |
nāmāṣṭaśatakaṃ puṇyaṃ māhā(!)pātakanāśanaṃ ||
nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate |
kailāsaśriṣare ramye viṣṇum ārādhya yatnataḥ ||
upaviṣṭas tato bhoktuṃ pārvvatī śaṅkaro vrabīt | (fol. 54r5–v2)
End
imaṃ mantraṃ maho(!)devi japann evam aharniśaṃ |
sarvapāpaviśuddhātmā vi〇ṣṇusāyujyam āpnuyāt ||
ity ete rāmacandrasya nāmnām aṣṭottaraṃ śataṃ |
kathitaṃ tava gāṅgeya yatas tvaṃ vaiṣṇavottamaṃ(!) || 45 || ○ || (fol. 57r2–3)
Colophon
iti śrīpadmapurāṇottarakha〇ṇḍe īśvaragaurīsamvāde śrīmahādevaproktaṃ śrīrāmacandrasya nāmnā(!)ṣṭottaraśataṃ samāptaṃ || ○ || śubha || ○ || (fol. 57r3–4)
After the colophon
rerejantukamārodi kaṅkaṇaṃ bhramayaḥ temūḥ |
katākṣaṃ [[kṣe]]pamātrena karākṛṣṭena kā kathā ||
keśavaṃ patitaṃ dṛṣṭvā droṇaharṣam upājjitaṃ |
pāṇḍavaṃ (fol. 57v1) .. .īlaṃ dṛṣṭvā hā hā keśava keśavaḥ ||
(fol. 57r4–v1; the rest of the leaf is blank.)
Microfilm Details
Reel No. A 16/11
Date of Filming 21-08-70
Exposures 77
Used Copy Berlin
Type of Film negative
Remarks The text is found in exp. 57b–61t.
Catalogued by DA
Date 2002