A 164-4 to A 165-1 Pratiṣṭhātantra
Manuscript culture infobox
Filmed in: A 164/4
Title: Pratiṣṭhātantra
Dimensions: 30 x 12.5 cm x 468 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4813
Remarks: Continues to A 165/1.
Reel No. A 164-4 to A 165-1
Inventory No. 54946
Title Pratiṣṭhātantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 30.0 x 12.5 cm
Binding Hole
Folios 468
Lines per Folio 13
Foliation figures in both margins on the verso
Place of Deposit NAK
Accession No. 5/4813
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
kalyāṇaṃ kurutāṃ kāścit karuṇāvarūṇālayaḥ ||
mayūranagarādhīśo mama nṛtravināyakaḥ || 1 ||
bhūdharasyordhvaśṛṅgeṣu ratnaśṛṅganiketane ||
tatrāsīnaṃ mahādevaṃ śrīkaṇṭhaṃ suravanditaṃm (!) || 2 ||
yogapīṭhasthitaṃ tasya vāme gaurīsamāyutam ||
sarvadevāvṛtaṃ siddhaṃ munigandharvasevitam || 3 || (fol. 1v1–3)
End
saṃpūjya gandhapuṣpaiś ca santuṣṭān paribhāvayet ||
pūrvoktavidhinā caiva homaṃ kṛtvā viśeṣataḥ || 16 ||
trirātraṃ pañcarātraṃ vā saptarātram athāpi vā ||
sāyaṃ prātar hunec caiva prāyaśittāhutiṃ hunet || 17 ||
japādir abhyādhānaṃ ca rāṣtrabhṛc ca hunet tataḥ ||
ācāryaṃ pūjayitvā ca vrāhmaṇān bhojayet tataḥ || 18 || (fol. 128r9–11)
Colophon
iti nāgapratiṣṭhā saṃpūrṇā || || (fol. 128r11)
Microfilm Details
Reel No. A 164/4–A 165/1
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 07-11-2005