A 47-17(1) Ḍākinīvajrapañjarapañjikā
Manuscript culture infobox
Filmed in: A 47/17
Title: Trisamayarājatantra
Dimensions: 57 x 6 cm x 34 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/20
Remarks:
Reel No. A 47-17a
Title Ḍākinīvajrapañjarapañjikā
Subject Bauddha, Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, damaged
Size 57.0 x 6.0 cm
Binding Hole 2
Folios 34
Lines per Folio 7
Foliation figures in the left margin of the verso side
Scribe Bhikṣujinaśrīmitra
Place of Deposite NAK
Accession No. 5-20
Manuscript Features
Folios of three different manuscripts are filmed under this reel number. The extant folios of the first are number 2 to 7, filmed on exposures 002 to 009 (A 47-17(1) Ḍākinīvajrapañjarapañjikā); of the second folios 2 to 9 and 11 to 15, filmed on exposures 010 to 024 (A 47-17(2) (Bauddhatantraṭīkā)); of the third folios 3 to 15, 18 and 19, filmed on exposures 025 to 043 (A 47-17(3) Trisamayarājatantraṭīkā).
Excerpts
Beginning
dhisatvā bhogo dehaś ca buddhānām ādarśajñānaṃ śāśvataḥ , bhūrbhuvaḥsva iti , bhūrbhuvaḥsvarvvarttināṃ duṣṭānāṃ ga(rvvo)tpāṭanatvāt sandaśā(?) | antara iti antarāle duṣṭabandhanānveṣaṇāt pāśinī | manasīti | śuddhalaukikamanovikalpajālena duṣṭānveṣaṇatvād vāgurā | vigraha iti duṣṭaśarīraṃ viddhvāvākarṣaṇād aṅkuśī , vācīti pravacanabodhyaṅgāmodisatpuṣpakaraṇḍakanivedanāt puṣpī | ekasminn iti sarvvadharmmān(!) āśravadhūpaikarūpatvād dhūpā | dve ca iti karuṇāsnehabuddhaguṇā vartyudgatā dīpādvayatimiranirāv[[ā]]raṇād ⟪ā⟫advayālokasvabhāvatvāt | khe ratāv iti | sakalākāśaprasarppiniruttaradharmmadhātugandhaprītiyaśorūpatvād gandhā || vajrasūryamaṇḍale , ṣaṭsu pañcasv iti mānādiṣaddoṣa(!)pañcanivaraṇapratipakṣatvāt samatāmānavedanārūpo vajrasūryaḥ | dviṣaṭkāve iti | dvādaśasūryasaṃgrāhakasūryeṇa nou(?) naktaṃ nivāraṇān sūryahastā | catuṣv iti | caturyogabhūmijñānālokatvena vikalpatimirāpahatvād dīpā | jagatsv iti jagattamaḥprahāṇatvād ratnolkā | ekonaviṃśatsv api ceti | aṣṭādaśa dhātavaḥ (pudgalaś) ca eṣāṃ pratipakṣatvāt , advayālokasvabhāvatvāt ata eva vikalpanīradāpahā taḍitkarā | (fol. 2r1-3)
Sub-colophons
tata(!)dyotakaḥ prathamaḥ paṭalaḥ || ḍākinīvajrapañjarapañjekāyāṃ(!) tatvaviṣadāyāṃ prathamapaṭalavyākhyā || ○ || (fol. 3v6)
ḍākinīvajrapañjarapañjekāyāṃ tatvaviśadāyāṃ dvitīyapaṭalavyākhyā || ○ || (fol. 6r1)
ḍākinīvajrapañjarapañjekāyāṃ tatvaviṣadāyāṃ tṛtīyapaṭalavyākhyā || ○ || (fol. 6v2)
End
atyantabhavasiddhaya iti | apratiṣṭhitanirvvāṇaprāptaye | tatra bhūr iti saptapātālagartte | bhuva iti antarīkṣe | svar iti | svargge | vidyābhiṣekaprāptena trayaḥ samādhayo bhāvyā iti | tadarthaṃ samādhitrayayogam āha | samādhivajradeśaka iti | ādiyogamaṇḍalarājāgrīkarmmarājāgrī deśayatīti deśakaḥ | niścārya vajrasamayākhyam iti | svahṛtsūrye candre vā svabījaṃ dhyātvā tatkiraṇaṃ niścarya svacakravarttinam ālambhya gurubuddhabodhisatvāṃś ca idaṃ vacanam udāhared iti | ratnatrayaṃ me śaraṇa (fol. 7v6-7)
Microfilm Details
Reel No. A 47/17
Date of Filming 19-10-1970
Exposures 44
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 25-10-2006