A 80-26 Saptapadārthī
Manuscript culture infobox
Filmed in: A 80/26
Title: Saptapadārthī
Dimensions: 23.5 x 8 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vaiśeṣika
Date:
Acc No.: NAK 5/5432
Remarks:
Reel No. A 80-26
Title Saptapadārthī
Subject Vaiśeṣika
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.5 x 8.0cm
Folios 13
Lines per Folio 6
Foliation figures on the verso, the lower right-hand margin
Place of Deposit NAK
Accession No. 5/5432
Manuscript Features
Excerpts
«Beginning:»
❖ oṃ namo nṛsiṃhāya ||
hetave jagatām eva saṃsārārṇṇavasetave |
prabhave sarvavidyānāṃ śaṃbhave gurave namaḥ || 1 ||
pramitiviṣayāḥ padārthāḥ || te ca dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvākhyāḥ saptaiva | tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmāmanāṃsi navaiva || guṇās tu rūparasagaṃdhasparśasaṃkhyāparimāṇapṛthukatvasaṃyogavibhāgaparatvāparatvabuddhi-sukhaduḥkhecchādveṣaprayatragurutvadravatvasnehasaṃskāradharmādharmaś≪ā≫abdāś caturviṃśatir eva |
«End:»
vidyamānāyor asaṃbaṃdho yutasiddhiḥ |
avidyamānayoḥ saṃbaṃdho yutasiddhiḥ ||
śreyaḥ sādhanaṃ |
śreyo nirūpaṇaśāstraṃ || cha || ||
saptadvīpādharā yāvad yāvat saptadharādharāḥ ||
tāvat saptapadārthīyam astu vastuprakāśikā || ||
«Colophon:»
iti śivādibhya(!)miśraviracitā saptapadārthī saṃpūrṇṇā || saṃvat 161 ekottarāvārṣe (!) śrādhavaṇaśudi 15 ravau || || kalyāṇaṃ bhūyāt || || śivam astu || cha || śrīḥ || śrīḥ || ||
Microfilm Details
Reel No. A 80/26
Date of Filming not indicated
Exposures 16
Used Copy Kathmandu
Type of Film negative
Catalogued by AN
Date 30-03-2010