B 14-7 Amarakoṣaṭīkā

From ngmcp
Revision as of 10:14, 20 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/7
Title: Amarakoṣaṭīkā
Dimensions: 35.5 x 5 cm x 162 folios
Material: palm-leaf
Condition:
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 4/51
Remarks: {{{remarks}}}


Reel No. B 14/7

Inventory No. 2452

Title Amarakośaṭīkā

Remarks styled Pradīpābhidhānā in the BSP and Vivṛti in the colophon

Author Śrīvaiśya

Subject Kośa

Language Sanskrit

Text Features Commentary on Amarasiṃha’s Amarakośa (Nāmaliṅgānuśāsana)

Manuscript Details

Script Maithili

Material palm-leaf

State almost complete

Size 35.5 x 5.0 cm

Binding Hole 1, rectangular, left of centre

Folios 162

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 4/51

Manuscript Features

Fols. 83 and 85 are missing. Two folios have been numbered “65”. This MS contains the commentary only, the mūla-text being referred to by citing a few syllables from the beginning of the respective verse.

A description of this MS is to be found in BSP vol. IX p. 34 no. 115.

There is an additional folio appended to this MS (fol. “140”, exp. 168 bottom), written in Maithili characters, constituting the last folio of a text called Ācāracintāmaṇi by Vācaspati(miśra, cf. NCC vol. ii p. 23). This folio is probably the missing folio 140 of B 34/1. The colophon runs thus (fol. 140v3–5):

iti mahāmahopādhyāyasanmi[[śra]]śrīvācaspati○viracitaācāracintāmaṇiḥ saṃpūrṇṇaḥ ||    || śubham astu || śrīr astu ||

:− − − − ⌣ − − tripuraharadṛ(ga)gnyaṅkite māsyaśukle :vaiśākhe lakṣmaṇābde sadasi haripuragrāma eṣā vya○lekhi | :ekādaśyāṃ tithau śāsati nṛpativare dhīrasiṃhe dharitrīṃ<ref>Dhīrasiṃha, king of Tīrabhukti and patron of Vācaspatimiśra ruled around 1245–1265 A.D., cf. NCC vol. ix p. 300 and Luciano Petech: “A Mediaeval History of Nepal” pp. 211–212.</ref> :śrīmadbhir vvaṃśapūrvair mmaṇibhir abhimatācārapustī samastā ||

:śrīmatpallīva(n)āyiny amalakulabhavo(dgā)midevo yam eva svārthāyārthitvayuktaḥ katicid iha dalānya[[grya]]janmāpy alekhīt | :kutrāpi kvāpi bālārtham api bahuvidhā yā samākhyām anaiṣī(t) :…

(The beginning of the first and the fourth pāda of the second of these two Sragdharā verses is almost illegible.) <references/>

Excerpts

Beginning

❖ śrīmahāgaṇeśāya namaḥ ||

rāma rāmeti rāmeti kūjantaṃ madhurākṣaraṃ |
āruhya kavitāśākhāṃ vande vālmīkikokilam ||

yasyetyādi || atra yasyeti padasāmarthyān nāmato ʼnukto viśeṣyo pi devatāviśeṣo boddhavyaḥ etena taddarśanaviśiṣṭānām api tatsevāpravṛttiṃ ○ darśayati bho dhīrā yasya devatāviśeṣasya bhuktimuktipradānādayo ʼnaghāḥ kāmakrodhādidoṣarahitā guṇāḥ sa sevyatām iti sambandhaḥ kathaṃbhūto ʼkṣayo ʼvināśitvā○d anapāyaḥ kimbhūtasya jñānadayāsindhoḥ jñānaṃ tatvāvabodhaḥ dayā sarvvabhūteṣu kṛpā jñānañ ca dayā ca jñānadaye jñānadayayoḥ sindhur iva sindhuḥ jñānadayāsindhuḥ punaḥ ○ kiṃbhūtasya agādhasya aparicchinnajñānadayāsindhutvāt anavagāhitagāmbhīryasya idānīṃ tatsevāpravṛttiphalaṃ darśayati śriye cāmṛtāya ceti śriye sampattaye amṛtāya ca mokṣaya cakārāv anyonyasamuccaye etenopāsitaḥ san saṃsārabandhapatiteṣu sevakeṣu ādau (fol. 2r1)

bhuktipradaḥ paścāt jñānadayāsindhutvena jñānadānāt muktiprado bhavatīty arthaḥ samudrapakṣe yasya sindhoḥ samudrasya agādhasya atalasparśasya guṇāḥ pīyūṣacandrādiprabhavāḥ anaghā avināśinaḥ sa sevyate kiṃbhūto ʼkṣayo nityaparipūrṇṇatvāt kimarthaṃ śriye sampatyarthaṃ bahiru(tsa○v)eṇa śaṃkhamuktā⁅di⁆vat dhīraiḥ dhairyayuktaiḥ amṛtāya jalāya tīrthatvena dhīraiḥ pa⁅ṇḍi⁆taiḥ sa sevyata iti śeṣaḥ ||    || (fol. 1v1–2r3)

End

na caivam uktam api na vargam ity ata āṭ ity uktam vyavahārāṅgaṃ nāmaliṅgānuśāsanaṃ | śabdasyāntaṃ na gatau tāv apīndrābṛhaspatī iti tathā ca kramate bṛhaspatir indrāya varṣasahasrāṇy ācaṣṭe na ca tāv antaṃ jagmatuḥ kā punar idānin ta(l)ānāṃ cintā tataś ca sā kanyā nyabhidhānām aśakyam iti parihāraḥ ||    || upātam api viśeṣābhidhānaṃ sabhyavivecakābhāvāt avapātrakalpam iti (sva)śāstraṃ sadyaḥ samarppayati || padmāni bodhayatītyādi || kaviḥ kāvyāni karoty evam evaṃ teṣāṃ kāvyānāṃ sūktopayuktatvādīn aguṇān santaḥ sabhyām (ṛṇva)nti vistārayanti ya○thā padmāni bodhayaty arkka ādityo vikāśayati teṣāṃ padmānāṃ saurabhaṃ saurabhyaṃ vātās tanva⁅nti⁆ ⁅ta⁆smād asmābhir api ⁅kā⁆vyam iva kāvyaṃ śāstraṃ kṛtam asya ca guṇāḥ sadbhiḥ prathāyatavyā iti ○ ||    || iti liṅgādisaṃgrahavivaraṇaṃ samāptaṃ || (fol. 163r4–163v3)

Colophon

ity amarasiṃhakṛtau nāmaliṅgānuśāsane pa(ṇḍi)taśrīvaiśyakṛtāyāṃ vivṛtau sāmānyakāṇḍas tṛtīyaḥ parisamāpta iti ||    || (fol. 163v3–4)

Microfilm Details

Reel No. B 14/7

Date of Filming 25-08-1970

Exposures 169

Used Copy Berlin

Type of Film negative

Remarks Fols. 59v–60r; 64v–65r; and 163v have been microfilmed twice.

Catalogued by OH

Date 20-03-2007


<references/>