A 1076-6 Vṛndāvanakāvyaṭīkā
Manuscript culture infobox
Filmed in: A 1076/6
Title: Kāvyaṭīkā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1076-6
Inventory No. 24102
Title Vṛndāvanakāvyaṭīkā
Remarks It is an unknown commentary on the Vṛndāvanakāvya.
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Maithili
Material palm-leaf
State complete but damaged by breaking and rubbing
Size 34 x 4 cm
Binding Hole one in centre
Folios 10
Lines per Folio 6-7
Foliation figures in the right margin of the verso
Place of Deposit NAK
Accession No. 5-865
Manuscript Features
Excerpts
Beginning
oṃ namo nārāyaṇāya ||
varadāyeti || haraye nama iti sambandhaḥ atra ca kriyāntarābhāvād asti kriyā ʼdhyāharttavyā, tathā coktaṃ, yatrānyat kriyāpadaṃ na śrūyate tatrāstir bhavantīparaḥ prayoktavya iti, prathamapuruṣe prayujyamāne (pakṣā)///
eva | yady api hariśabdo yaṃ siṃhādau varttamānas tathāpi prakaraṇa⟪ā⟫vaśād viṣṇāv eva varttate, varam ī〇psitam arthaṃ dadātīti varadaḥ etc. (fol. 1v1–2)
Extract
gla(pita)ciraproṣitā balākā yeṣu, ciraṃ proṣitāḥ pravāsinaḥ ciraproṣitā〇ḥ dvitīyeti yogavibhāgāt samāsaḥ, teṣām abalāś ciraproṣitābalāḥ tāsāṃ kāyaḥ śarīraṃ glapito glāni[ṃ] nītaḥ kṛta ity arthaḥ, yais tathoktāḥ || (5v5–6)
End
ity āhetyādi || so yaṃ tam āheti pūrvvatraiva yojitaṃ, kutra ity āha, paśumatāṃ, gopānāṃ, āyatane gehe kiṃbhūtaḥ sa halī āyatanetraḥ〇 āyata..............(taḥ,) kaṃsāsurāt atrastaṃ tyaktatrapaṃ kiṃbhūtaḥ sa halī halaṃ lāṅgalam asyāstīti haliḥ | kiṃ kurvvan lājānāṃ cchāyāṃ śobhāṃ daśanair dantaiḥ saha prakiran udgiran kayā hetubhūtayā (ha)sitānāṃ vimalatayā nirmmalatayā〇 kimviśiṣṭ(ānāṃ) hasitānā(ṃ) līlājānāṃ krīḍājānāṃ || ..ḥ || (fol. 10v2–4)
Colophon
(vṛndā)vanakāvyaṭīkā samāptā (||) śrīḥ || (fol. 10v4)
Microfilm Details
Reel No. A 1076/6
Date of Filming 21-02-86
Exposures 14
Used Copy Berlin
Type of Film negative
Remarks =A 25/6
Catalogued by DA
Date 2002
Bibliography
- Vṛndāvanayamakam with a Sanskrit commentary by the editor in Kāvyasaṃgraha, Vol.3, ed. Jīvānanda Vidyāsāgara. Calcutta, 1888. Reprint: Delhi: Sharada Publishing House, 1993.