A 1101-24(1) (Saṅkṣepa)Pārthivapūjāvidhi
Manuscript culture infobox
Filmed in: A 1101/24
Title: (Saṅkṣepa)Pārthivapūjāvidhi
Dimensions: 20.4 x 8.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1866
Acc No.: NAK 6/1709
Remarks:
Reel No. A 1101/24
Inventory No. 99446
Title Pārthivapūjāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State incomplete
Size 20.4 x 8.6 cm
Binding Hole
Folios 1
Lines per Folio 8
Foliation numerals in upper left and lower right margins of verso; Marginal title: pā. pū.
Scribe Mādhava?
Date of Copying Samvat 1866 māgha śukla navamī
Place of Deposit NAK
Accession No. 6-1709
Manuscript Features
A 1101/24 contains three mss:
- [A] A 1101-24(1) (Saṅkṣepa)Pārthivapūjāvidhi (incomplete)
- [B] A 1101-24(2) Aparādhastava (incomplete)
- [C] A 1101-24(3) Kālajñāna (complete)
Their folios are photographed in the following order:
B1r (blank) – B1v – C1r (blank) – C1v – C2v – C2r – A2v – A2r –C3v – C3r –B4r – B4v (blank)
Excerpts
Beginning
…kuśamudrayā gaṃgādyāvāhya || gālinīmudrayā(!) ācchādya dhenumudrayā amṛtīkṛtya matsyamudrayā saṃśodhya pīṭhapūjāṃ kuryāt || pūrvādikrameṇa || vāmāyai namaḥ || jeṣṭḥāyai namaḥ || raudrāyai namaḥ || kālyai namaḥ || kalavikaraṇyai namaḥ || balavikarinyai namaḥ || sarvabhūtadamanyai namaḥ || manonmanyai namaḥ || madhye oṃ namo bhagavate sadāśivāya śaktiyuktāya yogapīṭhātmane namaḥ || harāya namaḥ || mṛdāhaṇaṃ(!) ||
(fol. 2r1–4)
End
liṃgastavaṃ mahāpuṇyaṃ yaḥ śṛṇoti sadā naraḥ ||
nodpadyate ca saṃsāre sthānaṃ prāpnoti śāṃbhavam ||
tasmāt sarvaprayatnena śṛṇuyāt pārthivastavam ||
pāpakaṃcukanirmukta(!) prāpnoti paramaṃ padam || iti stutiḥ ||
(fol. 2v2–4)
Colophon
iti saṃkṣepapārthivapūjāvidhih || samāptā(!) ||
mādhavasyedaṃ pustakam || saṃvat 1866 sāla māghaśuklanavamyā(!) śubhaṃ || (fol. 2v4–5)
Microfilm Details
Reel No. A 1101/24
Date of Filming 29-05-086
Exposures 2
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by Aish
Date 30 -12-2003