B 540-6 (Vividhaviṣayasaṃgraha)
Manuscript culture infobox
Filmed in: B 540/6
Title: Pratyaṅgirāstava etc.
Dimensions: 14 x 5.5 cm x 38 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/500
Remarks:
Reel No. B 540/6
Inventory No. 55194–55197
Title [Vividhaviṣayasaṃgraha]
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 14.0 x 5.0 cm
Binding Hole
Folios 31
Lines per Folio 4
Foliation none
Place of Deposit NAK
Accession No. 8/500
Manuscript Features
The texts in the manuscript are
- Pratyaṅgirāstava
- Lakṣmīstotra
- Siddhilakṣmīstotra
- Stotrāṇi
Excerpts
Beginning
lapradā || 13 ||
namaḥ svāhā ca vauṣaṭ ca hūṁkāravaṣāḍamtrake |
etanmantrāmahādevī manrarūpāvatāriṇī || 15 ||
ādhāre tu sthitā devī ‥jagnakuṭilākṛti |
sarppakkuṇḍalanī śaktir agamyāgamyacāriṇī || 14 ||
sanais sanaiḥ pracāreṇa brahmāṇḍadvābhedinī |
aṇimādimahāsiddhir ṛddhisiddhipradāyinī || 1⟨4⟩[6] ||
pañcātmā piṇḍasaṃyuktā rādyalakṣmīpradāyinī |
lakṣmīr varddhayate devī dīpakaṃ parameśvarī || 17 ||
sthūlarūpā maheśāni navatyādiśatadvaye |
saptādaseṣa navamasapapañcaśaḍākṣare || 18 ||
ekākṣare mahādevī sūkṣmarūpā ca te namaḥ |
ete mantrā mahādevi mantramātar maheśvarī || 19 || (exp. 2.1–3b4)
End
tvaṃ gaurī tvaṃ śivā tvaṃ naṭa iva vividhākārajālatvam ekā ||
mātaḥ pādāraviṃde dvayamadhūkaraniratāsvādayasvaitadīye
sadyaś cittadvirehe vitarabhagavati snehayuktatvatkaṭākṣāiḥ |
kṣonīºpālāham āṃgatpharitamanigaṇaprācchalacvānavīcī
dhautāṃhnitvaṃ pradante guruvaravacane prahṛtatvaṃ maheśi || 6 || (fol. 31t3–32t1)
Microfilm Details
Reel No. B 540/6
Date of Filming 08-11-1973
Exposures 33
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 25-01-2011