A 1114-22(2) Mahimnaḥstotra
Manuscript culture infobox
Filmed in: A 1114/22
Title: Mahimnaḥstotra
Dimensions: 26 x 13 cm x 45 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 956
Acc No.: NAK 6/1117
Remarks:
Reel No. A 1114/22r
MTM Inventory No. 103183
Title Mahimnaḥstotra
Remarks Stotrasaṅgraha
Author Śrīgaṃdharvarāja Puṣpadanta
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Thyāsaphu (leporello)
State complete
Size 26.0 x 13.0 cm
Binding Hole
Folios 45
Lines per Folio 9
Foliation none
Date of Copying SAM (NS) 956
Place of Deposit NAK
Accession No. 6/1117r
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrībhavānīśaṃkarābhyāṃ || ||
mahimnaḥ pārante paramaviṣayoyadya sadṛśī
stutir brahmādīnām api tadavasannās tvayi giraḥ ||
athāvācyaḥ sarvvaḥ svamatiparimāṇāvadhi(?)ṇa-
nmamāpyeṣa (!) stotre haranirapavādaḥ parikaraḥ || 1 ||
atītaḥ paṃthānaṃ tava ca mahimā vāṅmanasayor
atadvayāvṛtpāpaṃ cakitam api dhatte śrutir apiḥ (!) ||
sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ
pade (?)cīne patati na manaḥ kasya vacanaḥ (!) || 2 || (fol. 21v1–6)
End
sukharamunipujyaṃ (!) svarggamokṣaikahetuṃ
paṭhati manuṣyaḥ prāṃjalī nānyacetāḥ ||
brajati (!) śivasamīpaṃ kinnarai (!) stūyamānas
tavanam idam amoghaṃ puṣpadantapraṇītaṃ || 35 ||
maheśānnāparo devo mahimno nāparā stutiḥ ||
aghorānnāparo mantro nāsti tatvaguroḥ (!) paraṃ || 36 ||
śrīpuṣpadantamukhapaṃkajanirgatena
stotreṇa kilviṣahareṇa harapriyeṇa ||
kaṇṭhasthitena paṭhitena gṛhasthitena
suprīṇito bhavati bhūtapatir mmaheśa || 37 ||
dīkṣādānatapastīrthaṃ dhyānam ityādikāḥ kriyāḥ ||
mahimnaḥ stavapāṭhena kalānnārhaṃti ṣoḍaśīṃ || 38 || (fol. 24v6–26r4)
Colophon
iti śrīgaṃdharvvarājapuṣpadantaviracitaṃ mahimnastotraṃ (!) samāptaṃ || || (fol. 26r4)
Microfilm Details
Reel No. A 1114/22r
Date of Filming 07-07-1986
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AD
Date 12-06-2005