A 1010-3 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1010/3
Title: Skandapurāṇa
Dimensions: 31.2 x 7.2 cm x 226 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/37
Remarks:


Reel No. A 1010-3

Inventory No. 67285

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 31.2 x 7.2 cm

Binding Hole

Folios 224

Lines per Folio 6

Foliation

Scribe SAM 712

Place of Deposit NAK

Accession No. 6/37

Manuscript Features

Excerpts

Beginning

2 oṃ namo gaṇeśāya ||    ||

yudhiṣṭhira uvāca ||

kathitāni muniśreṣṭha tīrthāni bhavatā mama ||
kṣetrāni caiva mukhyāni vanāni vanavāsināṃ ||
vadaryādīni sthānāni naimiṣaṃ puṣkaraṃs tathā ||
sahyādre daṇḍakāraṇya (!) ,mahātmyaṃ vada suvrata ||    ||

mārkkaṇeya (!) uvāca ||

śṛṇu vatsa pravakṣyāmi, sahyādre daṇḍake vane |
devadevaḥ svayaṃ yatra sadā tiṣṭhati daityahā || (fol. 1v1–3)

End

vidyāvibhavadātāro viṣṇulokam avāpnuyuḥ |
pustakaṃ dharmmaśāstrañ ca, yo dadāti naro dvija (!) ||
śatam anvantarān pitṛn tārayen narakād api |
vedavidyān naro dattvā svargā (!) kalpatrayaṃ vaset ||
ātmavidyāñ ca yo dadyāt tasya saṃkhyā na vidyate ||
dharmaśāstraṃ naro buddhvā, yaṃ kaṣva (!) ddharmmam āśrayet ||
tasya datvā daśaguṇaṃ puṇyaṃ śāstrañ ca jāyate ||    ||(fol. 226r4–6)

Colophon

iti śrīskandapurāṇe sahyādrikhaṇḍe āmalīgrāmamāhātmye triraśītitamo dhyāyaḥ samāptaḥ || 83 ||    ||
śrīparaśurāmaprītir astu || yugmabhūśailaparipālitacaitraśuklo, nepālapattanavare kila bhaktasaṃle (!) | candrātmajānvitaturaṅgamabheṣusahyam (!) ,āyuridhīramadananta (!) guṇīndramukhyaiḥ ||    || imāṃ madīyāṃ................................ bhṛṣā vikalpaḥ ||    ||

śrībhavānī prīṇās tu || (fol. 226r6–226v6)

Microfilm Details

Reel No. A 1010/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000

Bibliography