A 103-13 Bhagavadgītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 103/13
Title: Bhagavadgītā
Dimensions: 25.5 x 11.5 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3997
Remarks:
Reel No. A 103-13 Inventory No. 7352
Title śrīmadbhagavadgītā
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, damaged
Size 25.5 x 11.5 cm
Folios 62
Lines per Folio 7
Foliation figures in the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/3997
Manuscript Features
Stamp Nepal National Library,
Excerpts
Beginning
–kābhyāṃ namaḥ |
paśya me pārtha rūpāṇi śataśotha sahastraśa
iti kaniṣṭikābhyāṃ (!) namaḥ |
(2) nānāvidhāni divyāni nānāvarṇākṛtīni ca |
iti karatala karapṛṣṭhābhyāṃ namaḥ | iti (3) karanyāsaḥ (fol. 2r1–3)
End
tacca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ |
vi(1)smayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ | 77 |
yatra yogeśvaroḥ (!) kṛṣṇo yatra pārtho (2) dhanurdharaḥ |
tatra śrīvijayobhūtir dhruvānīti (!) matir mama | 78 | (fol. 63r7 and 63v1–2)
Colophon
iti śrībhagavadgī(3)tāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣayogonāma aṣṭā(4)daśodhyāyaḥ || śrī || || oṃ || || śrī || (fol. 63v2–4)
Microfilm Details
Reel No. A 103/13
Exposures 65
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fol. 2, 54,
Catalogued by MS/SG
Date 22-07-2005
Bibliography