A 103-16 Bhagavadgītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 103/16
Title: Bhagavadgītā
Dimensions: 30 x 10 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1350
Remarks:
Reel No. A 103-16 Inventory No. 7302
Title Bhagavadgītā
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing 33, 34
Size 30.0 x 10.0 cm
Folios 39
Lines per Folio 7
Foliation figures in upper left-hand and lower right-hand margin of the verso beneath the marginal title: bha.gī. and rāmaḥ
Place of Deposit NAK
Accession No. 1/1350
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
dhṛtarāṣṭra uvāca ||
dharmmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya || 1 ||
saṃjaya u(2)vāca ||
dṛṣṭavātu pāṇḍavānīkaṃ vyūḍhaṃ dūryodhanas tadā ||
ācāryam upasaṃgamya rājā vacanam avravīt || 2 ||
paśyaitāṃ pāṇḍuputrāṇām ācārya mahatī camūm
(3) vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || 3 || (fol. 1v1–3)
End
tacca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ ||
vismayo me mahārāja hṛ(3)ṣyāmi ca punaḥ punaḥ || 77 ||
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||
tatra śrīr vijayobhūtir dhruvānītir matir mama || 78 || || ❁ || (fol. 37r2–3)
Colophon
iti śrīmahābhā(4)rate śatasāhastryāṃ saṃhitāyāṃ vaiyāsikyāṃ bhīṣmaparvvaṇi bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣayogo(5)nāma aṣṭādaśodhyāyaḥ || 18 || (fol. 37r3–5)
Microfilm Details
Reel No. A 103/16
Exposures 37
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fol. 2,
Catalogued by MS/SG
Date 22-07-2005
Bibliography