A 103-6 Nyāyasiddhāntamuktāvalī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 103/6
Title: Nyāyasiddhāntamuktāvalī
Dimensions: 21 x 9 cm x 61 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5631
Remarks:

Reel No. A 103/6

Inventory No. 49071

Title Nyāyasiddhāntamuktāvalī

Remarks

Author Siddhāṃtapaṃcānanabhaṭṭācārya

Subject Nyāyadarśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.0 x 9.0 cm

Binding Hole(s)

Folios 61

Lines per Folio 9

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation mu.gu. and in the right hand margin only the figures

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5631

Manuscript Features

double exposure of 40v–41r, 73v–74r

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ |


athānumitiṃ vyutpādayati vyāpāras tv iti 1 vyāpāras tu parmāmarśaḥ karaṇaṃ vyāptidhīr bhavet |

anumāyāṃ | anumāyām anumitau vyāpitjñānaṃ karaṇaṃ parāmarśo vyāpāraḥ | tathā hi yena

puruṣeṇa mahānasādau dhūmavatyor vāptir gṛhītā paścāc ca sa ‥va puruṣaḥ kvacit parvatādāv

anava[c]cchinnamūlāṃ dhūmarekhāṃ paśyati tadanaṃtaraṃ dhūmo bahnivyāpya ity evaṃ rūaṃ

vyāptismaraṇāṃtasya bhavati (fol. 40r1–5)


End

nanu sṛṣṭa vāyaṃ kakāra ityādi pratyabhijñānāc śabdānāṃ nityatvaṃ | itthaṃ cotpādavināśabuddhir

bhrmarūpaivety ata āha so yam iti | sā jātyam iti | so yaṃ ka iti buddhis tu sājātyam abalaṃbyate |

tatra hi pratyabhijñanasya tatsajātīyatvaṃ viṣayo na tu tadyatya bhedo viṣayaḥ | uktapratītivirodhāt |

itthaṃ ca dvayor api budhyor na bhramatvam iti | tad evauṣadham ity ādau sajātīye [ʼ]pi darśanāt |

yadauṣadhaṃ mayā kṛtaṃ tadevauṣādham atyenāpi(!) kṛtam iyādidarśanād iti bhāvaḥ || || (fol. 100v2–9)


Colophon

iti śrīyumamahāmahopādhyāyasiddhāṃtapaṃcānanabhaṭṭācāryakṛtā siddhāṃtamuktāvalī sa || || || ❁ ||

|| || māptim agamat || śubham astu || || ❁ || || || ❁ saṃvat 1878 miti śrāvaṇa śuddha 15 soma vāsare

muktāvalīmustakaṃ saṃpūrṇaṃ | likhitam idam

aśeṣāprauḍhadaetyapraṇā‥śaprakaṭitagurubhīmaprograrūpo [ʼ]pi yasya || hṛdi jaladhitanūjāsaṃyutaḥ

supasanno narahari(!) tair atibhaktyā prāṇanāthena tena || 1 || gopināthād avarajo

śrīnṛsiṃhaikatatparaḥ || tātaprāraṃbhitam idaṃ jagannāthakṛte [ʼ]lihilat || 2 || || || śrīnṛsiṃho

vijayatetarām | || || śrīśubhaṃ ||


bharjanaṃ karmabījānāṃ sarjanaṃ sukhasaṃpadāṃ ||

tarjanaṃ yamadūtānāṃ nṛharer nāmagarjanaṃ || || || || ❁ || || || ❁ || || || ❁ || || || ❁ || || || (fol. 100v8–101r)

Microfilm Details

Reel No. A 103/6

Date of Filming none

Exposures 67

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 02-01-2011

Bibliography