A 103-9 Śukāṣṭaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 103/9
Title: Śukāṣṭaka
Dimensions: 22 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4161
Remarks:
Reel No. A 103-9 Inventory No. 72332
Title Śukāṣṭakādisaṃgraha
Remarks = śrīsiddhacaryā
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 22.0 x 10.0 cm
Folios 2
Lines per Folio 13
Foliation figures in right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4161
Manuscript Features
Excerpts
Beginning
śrīḥ ||
yasyodaye praṇaśyaṃti dvaitadyūkāḥ sahastraśaḥ ||
advaitabhāskaraṃ vaṃde bhīkṣṇaṃ dvaitatamoharaṃ || 1 ||
śāśva(2)taṃ brahmaparamaṃ saccidānaṃdam advayaṃ ||
śivaṃ turīyaṃ bhakteṣṭaṃ kurvehaṃ dhyānagocaraṃ || 2 ||
kāśīnāthaguruṇāṃ tan natvā pā(3)dasaroruhaṃ ||
siddhacaryām ahaṃ vakṣe sallokānujighṛkṣayā || 3 || (fol. 1v1–3)
End
paddhatiḥ siddhacaryāyā iyaṃ bālena darśitā ||
anena prīyatāṃ devaḥ sac-cid ā(11)naṃdavigrahaḥ || 45 ||
iti sarvaṃ śivam iti vaktuṃ maṃadākṣatā yadi ||
tathāpi vacmyahaṃ śrīmat kāśīnāthaprasādataḥ || 46 ||
(12)aśuddhoktir na doṣāya śuddhoktir na guṇosti me ||
bālakoktir iti prītyā tuṣyatāṃ jagataḥ pitā || 47 || śrīrāma || (fol. 2v10–12)
Colophon
iti śrīmad āryācārya śrīmanmayūrānujasūrisūnu bālakābhiṃdhānapaṃḍitaviracitā śrīsiddhacaryā samāptā ||
vāmanācā śloka ||
sutācica sāḍī sutā cā ca śelā-
tarīkāya nārī narā bheda jālā ||
jasekā pusīṃ ye kahī vastranāṃ hiṃ
svarupīṃ tasābheda kāṃ hīṃ ca nāhī || 1 || (fol. 2v13–15)
Microfilm Details
Reel No. A 103/9
Exposures 3
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 22-07-2005
Bibliography