A 1032-8 Nānārthaśabdakośa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1032/8
Title: Nānārthaśabdakośa
Dimensions: 28.2 x 7.3 cm x 75 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 4/954
Remarks:

Reel No. A 1032/8

Inventory No. 45710

Title Nānārthaśabdakoṣa

Remarks

Author

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.2 x 7.3 cm

Binding Hole(s)

Folios 75

Lines per Page 6

Foliation figures in the right hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/958

Manuscript Features

Excerpts

«Beginning»


❖ oṁ namaḥ sarvvajñāya ||


pātu vo madakālimnā dhaliṃ nāradasya///

vahann iva gajānanaḥ ||


vṛṣāṅkāya namastubhyaṃ yasya mauli⌠r⌡ viḍambinī |

jaṭāveṣṭanajāṃ śobhāṃ vibhāvayati jāhnavī ||


pūrvvācāryyakṛtīr(!) vīkṣya śabdaśāstraṃ nirūpya ca |

nānārthaśabdakośo ʼyaṃ liṅgabhede na kathyate ||


prāyaśo rūpabhedena viśeṣavaśāt kvacit |

strīpuṃnapuṃsakaṃ jñeyaṃ viśeṣoktaś ca kutracit ||


triliṃjñyāṃ triṣv atipadaṃ mithūne ca dvayor iti |

niṣīddhaliṅgaṃ śeṣārthāṃ tvantāthādi na pūrvvabhāk || (fol. 1v1–6)


«End»


vyādhiḥ kuṣṭhe ca roge nā vyādhau mṛgayuduṣṭayoḥ |

tārāmayeśe ca vidhur nā karpurenduviṣṇuṣu ||


viddhaṃ syāt vedhite kṣipte sadṛśe vaśite triṣu |

vidhir nnā niyatau kāle vidhāne parameṣṭhini ||


vidhāgajārthe ṛddhau ca prakāre vetane vidhau |

vṛddhaṃ jīrṇe pravṛddhe jñe triṣu klīvaṃ tu śai (fol. Fol. 75v4–6)


«Colophon»

Microfilm Details

Reel No. A 1032/8

Date of Filming 31-10-1985

Exposures 85

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 31-07-2012

Bibliography