A 1034-13 Māghamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1034/13
Title: Māghamāhātmya
Dimensions: 27.2 x 11.5 cm x 128 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: VS 1757
Acc No.: NAK 4/695
Remarks:
Reel No. A 1034-13 Inventory No. 28714
Title Māghamāhātmya
Remarks assigned to padmapurāṇa
Subject Māhātymya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.2 x 11.5 cm
Folios 128
Lines per Folio 11
Foliation figures in the upper left and lower right marginsof verso beneath the Title: mā. mā. and rāma
Date of Copying SAM 1757
Place of Deposit NAK
Accession No. 4/695
Manuscript Features
Stamp Vīrapustakālaya
Twice filmed foll. 2, 78, 85, 104, 107, 117,
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīsāradāyai namaḥ || ||
ārabdhuṃ naimiṣāraṇye satraṃ dvādaśavārṣikaṃ ||
ājagmur akhilās tatra munayo brahmavādinaḥ || 1 ||
asito devalaś caiva sumaṃtaḥ paila eva ca ||
sumatir vāmadevaś ca jāvāliḥ kāśyapo bhṛguḥ || 2 ||
parvataḥ śarabhaṃgaś ca sutīkṣṇogastya eva ca ||
āpastaṃvo ʼṇimāṃḍavyaḥ satyaḥ kātyāyanas tathā || 3 ||
rathītaroṃgirāś caiva kapilo raibhya eva ca ||
mudgalo gautamaś caiva kaṇvaḥ kāṇotrireva ca || 4 ||(fol. 1v1–4)
End
param idam itihāsaṃ pāvanītīrthabhūtaṃ
vṛjinavilayahetuṃ yaḥ śṛṇotiha nityaḥṃ ||
sa bhavati paripūrṇaḥ sarvadā sarvakāmair
vrajati ca suralokaṃ durlabhaṃ dharmahīnaiḥ ||
uvāca sūto guruvāgvibhūtiḥ
śrīmāghamāhātmyam idaṃ manīnāṃ ||
śṛutvā ca te śrotasukhaṃ munīndrāṃs
tad dīrghasatra vidhivad vitenuḥ || (!)
evaṃ yaḥ kurute māghaṃ prativarṣṃ narottamaḥ ||
sa svarge ramate loke yāvad iṃdrāś caturddaśa || 78 || || (fol. 128r8–11)
Colophon
iti śrīpadmapurāṇe śrīvasiṣṭhadilīpasaṃvāde māghamāhātmye snānadānodyāpanādi vidhyākhyānaṃ saptatriṃśodhyāyaḥ samāptaḥ || || śubham astu || 1757 kārtikavadi 5 roja 3 || śubhaṃ || (fol. 128r11–12)
Microfilm Details
Reel No. A 1034/13
Date of Filming 05-11-1985
Exposures 135
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 19-04-2004
Bibliography