A 1042-5 Varāhapurāṇa
Manuscript culture infobox
Filmed in: A 1042/5
Title: Varāhapurāṇa
Dimensions: 36.3 x 17.1 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/418
Remarks: up to? Kokāmukhamāhātmya; B 217/8
Reel No. A 1042-5
Inventory No. 85255
Title Varāhapurāṇa
Remarks
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 36.3 x 17.1 cm
Binding Hole
Folios 16
Lines per Folio 14
Foliation
Place of Deposit NAK
Accession No. 3/418
Manuscript Features
Excerpts
Beginning
///-mām upacakramet ||
carmakāras tu jāyeta varṣāṇāṃ tu trayodaśa || 1 ||
taj janyanaḥ paribhraṣṭaḥ mānuṣeṣūpajāyate ||
madbhaktaś ca vinītaś ca aparādhavivarjitaḥ || 3 ||
muktas tu sarvasaṃsārān mama lokāya gacha(!)ti ||
ya etena vidhānena vasudhe karmakārayet || 4 || (fol. 125r1–3)
End
dhārās tisraḥ pataṃty atra suvarṇasadṛśaprathāḥ
pate(!) tu taj jalaṃ bhūmau vyaktinaivopalabhyate || 31 ||
yas tatra kurute snānaṃ trirātro poṣino naraḥ |
modate meruśṛ(!)geṣu mama bhaktaś ca jāyate || 33 ||
atha tatra mṛto devi tasmin guhye pare mamaḥ ||
meru pṛṣṭham atikramya mama lokāya gacha(!)ti || 34 ||
mānasodbhedam iti ca tatrānyan tīrtham uttamaṃ (fol. 140v12–14)
Colophon
ityādi vārāhapurāṇe khaṃjarīṭopākhyānaṃ || 137 || (fol. 134v2–3)
Microfilm Details
Reel No. A 1042/5
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 00-00-2000
Bibliography