A 105-10 Bhagavadgītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 105/10
Title: Bhagavadgītā
Dimensions: 26 x 10.5 cm x 101 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3270
Remarks:
Reel No. A 105-10 Inventory No. 7251
Title Bhagavadgītābhāṣya
Remarks a bhāṣya commentary by Śaṅkarācārya
Author Śaṅkarācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, damaged
Size 26.0 x 10.5 cm
Folios 101
Lines per Folio 11
Foliation ( damaged ) figures in right-hand margin of the verso
Date of Copying VS 1720
Place of Deposit NAK
Accession No. 5/3270
Manuscript Features
⟪…⟫ mārgasudi 5 saṃºº 1720 on the exp. 1
incomplete bhāṣya of viṣṇusahasranāma is available in middle of the text,
Excerpts
Beginning
namo gaṇeśāya ||
oṃ namo vāsudevāya ||
nārāyaṇaḥ parovyaktā daṇḍam avyaktasaṃbhavaṃ |
aṃḍasyātāstva /// (2)pta dvīpā ca medinī ||
sa bhagavān sṛṣṭvedaṃ jagat tasya ca sthitiṃ cikīrṣur marīcyādīn agre sṛṣṭvā prajāpatīn pra/// (3)kṣaṇaṃ dhrmaṃ grāhayāmāsa vedoktaṃ tatonyāṃś ca sanakasanandanādīn utpādya nivṛttidharmaṃ jñānavairāgyalakṣaṇaṃ grāha [yā] (4) māsa || (exp.1:1–4)
«Sub: colophon:»
iti śaṃkarācāryakṛto bhagavadgītābhāṣye ekādaśodhyāya || (fol. 93v6)
End
kleśodhikataras teṣām avyaktāsaktacetasāṃ |
avyaktā hi gatir duḥkhaṃ dehavadbhir avāpya()te ||
kleśodhikataro yadyapi matkarmādiparāyaṇānām adhika eva kleśo ʼdhikataras tvakṣaronāṃ paramātmadarśināṃ dehādyabhimānaparityāganimittaḥ avyaktāsaktacetasāṃ avyakte āsaktaṃ ceto yeṣāṃ te ʼvyaktāsaktacetasaḥ teṣām avyaktāsaktacetasām śra– (fol. 94v9–11)
Microfilm Details
Reel No. A 105/10
Exposures 113
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fol. 42, 45, …
Catalogued by MS/SG
Date 25-07-2005
Bibliography