A 105-1 Bhagavadgītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 105/1
Title: Bhagavadgītā
Dimensions: 22.5 x 9 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 3/25
Remarks:
Reel No. A 105-1 Inventory No. 7221
Title Bhagavadgītā
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fol. 17, 27,
Size 22.5 x 9.0 cm
Folios 52
Lines per Folio 7
Foliation figures in upper left-hand and lower right-hand margin of the verso benath the marginal title gī. tā. and rāma
Scribe Śrīśivanidhi Pāṇḍe
Date of Copying ŚS 1723
Place of Copying Gaṃgātriśū samīpe
Place of Deposit NAK
Accession No. 3/25
Manuscript Features
Stamp Candrasamśera
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ 3 asya śrībhagavadgītāmālāmaṃtrasya bhagavān vedavyāsaṛṣir anuṣṭup cha(2)ndaḥ śrīkṛṣṇaḥ paramātmā devatā aśocyānanvaśocas tvaṃ prajñāvādāṃś ca bhāṣasa iti bījaṃ || sarvadharmān pa(3)rityajya mām ekaṃ śaraṇaṃ vrajeti śaktiḥ ||
ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śuca iti kīlakaṃ || (fol. 1v1–3)
End
tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ ||
vismayo me mahān rājan hṛṣyāmi ca punaḥ () punaḥ || 77 ||
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||
tatra śrīvijayobhūtir dhruvānītir matir mmama (1) || 78 || (fol. 51v6–7)
Colophon
iti śrībhagavadgītāsūpaniṣatsu bramhavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasanyāsa(2)yogonāmāṣṭādaśodhyāyaḥ || 18 ||
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā
yadi śuddham aśuddhaṃ (3) vā mama doṣo na dīyate || ||
śāke 1723 māse caitraśuklaravivāre || dvitīyātithau || śrīgaṃgātriśū(4)samīpe (!) liṣaka śrīśivanidhipāḍe jyotirvit śubham || ||
nārāyaṇa paśupataye nama || || || || śubhaṃ śubhaṃ śubhaṃ śubhaṃ || (fol. 53r1–4)
Microfilm Details
Reel No. A 105/1
Exposures 52
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fol. 5, 49, 51,
Catalogued by MS/SG
Date 22-07-2005
Bibliography