A 1056-4 Yamakakāvya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1056/4
Title: Yamakakāvya
Dimensions: 24.3 x 8.7 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1629
Acc No.: NAK 5/3351
Remarks:

Reel No. A 1056/4

Inventory No. 106884

Title Yamakakāvya with commentary

Remarks

Author Vināyaka

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State complete

Size 24.3 x 8.7 cm

Binding Hole

Folios 38

Lines per Folio 7

Foliation figures in the middle of the left-hand margin and the right-hand margin on the verso

Scribe Trimalla

Date of Copying VS 1629

Place of Deposit NAK

Accession No. 5/3351

Manuscript Features

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ ||

gaṇapatim īśāṃ ca giraṃ natvā svīyetha yamakakāvye smin ||
kavinā vināyakena kriyate vivṛtir vicakṣaṇaikagatiḥ || 1 ||

dānānādānānādānā nāmānane sti bhṛṃgālī ||
nāṃgāsye nāgāsye nāgāsye nāntarāyam ātmeṣṭam || (fol. 1v1–3)

Beginning of the commentary

dānena madenāsamaṃtānnādo yasyāḥ sāḥ adānā akhaṃḍā nānā ante kadigāgatābhṛṃgālīnām aprasiddhau yasyānane tiṣṭhati tena nāgāsyena anāgāḥ anaparādhohaṃ ātmeṣṭaṃ māgāsye prāpsyāmi vākyāntaraṃ | he ina prabho tvamaṃtarā yaṃṣya nāśaya | 1 || (fol. 1v3–5)

End of the root text

virata virata dhṛtyā saṃpadā saṃpadāptya-
rahitarahitam evaṃ mānasaṃ mānasaṃgāt ||
muditamuditabhāgyā kāṃtam ekāṃtamedhyā
na pada na padavīyaḥ svālayaṃ svālayaṃ tat || (fol. 37v4–7)

End of the commentary

he viśiṣṭarata he saṃpadā ʼrahitasaṃpadāptyā śobhanatvarūpavastuprāptyā viratādhṛtir vairyasyāḥ sā tasyāḥ mānasaṃ mānasaṃgāt rahitaṃ āsīt || ekāṃtena niścayena medhyā nirmalāśayā nāyikā sahacarī dūtī evaṃ muditabhāgyā muditaṃ taṃ kāṃtaṃ ana[[dā]]d devī yo dūrataraṃ svasyāḥ nāyikāyāḥ āsamaṃtāt layāḥ vilāsā yasmin taṃ svaṃ pūjitam ālayam anayat || 13 || (fols. 37v6–38r1)

Colophon

iti śrīparyāyamātraprakāśikāyāṃ ṭippaṇikāyām aṣṭama āśvāsaḥ ||
vināyakena paryāyapadamātraprakāśikā ||
svīye yamakakāvye smin ṭippaṇīyaṃ vinirmitā ||    ||    ||    ||    ||    ||    ||    ||

saṃvat 1629 samaye pauṣamāse kṛṣṇapakṣe daśaṃmyāṃ karpaṭa trimallena likhitaṃ svapāṭhārthaṃ rāmārpaṇam astu ||
yamakāṣṭādaśamātrākhyaṃ śamidāsaṃ bhavadguṇamiteḥ kāvyaṃ ||
aṣṭāśvāsaṃ kārśyāt bhujaṃgamo mānukāri mukhataḥ kramataḥ || 1 ||

vināyakena kavinā kṛtaṃ lakṣmasvalaṃkṛtaṃ ||
lokaharṣapradā lokaśubhaṃ kāvyaṃ sudhāṃ śubham || 2 ||

pustakam idaṃ śrīkṛṣṇajośī rāmanagaravāle ||    || (fol. 38r1–6)

Microfilm Details

Reel No. A 1056/4

Date of Filming 05-01-1986

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks = A 390-24

Catalogued by RT

Date 23-06-2011