A 1077-5 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1077/5
Title: Rāmāyaṇa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1077-5 Inventory No. 57304

Title Vālmīkirāmāyaṇa, Sundarakāṇḍa

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 38.4 x 5.6 cm

Binding Hole one in the centre

Folios 121

Lines per Folio 5

Foliation should be in the left margin of the verso but is not visible

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1645

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

Line 1 ///tuṃ samudrasya badhnātīti diśo daśa | jagāma///

Line 2 ///maharṣaṇam | dadṛśuḥ sarvabhūtāni sāgare setubadhanaṃ (!) | kṛtāni pra///

Line 3 ///le niścitaiḥ | tato vidyādharāḥ sarvve devā devarṣayas tadā | yakṣa///

(first folio)

End

Line 3 kurvvāṇais sa tathā setuṃ vānarais tais sahasraśaḥ | unmattabhūtāḥ kṣubhito

Line 4 janaṃ | samupeta (!) tadākāśaṃ pratipede punaḥ punaḥ || ity ārṣe rāmāya

Line 5 marṣayaḥ | amālyagaganaṃ tasthuḥ draṣṭukāmās tad adbhutaṃ |

(last folio)

«Sub-colophons:»

ity ārṣe sundarakāṇḍe dūtavākyaṃ ||<ref name="ftn1">Foliation was in the left margin and is not visible now thanks to breakage.</ref>

(ity ārṣe sundarakāṇḍe)<ref name="ftn2">Bottoms missing.</ref> vibhīṣaṇavākyaṃ ||

ity ārṣe sundarakāṇḍe laṃkādāhaḥ||

ity ārṣe sundarakāṇḍe laṃkādāhārthasaṃśayaḥ ||

rāmāyaṇe sundarakāṇḍe ariṣṭārohaṇan nāma ||

sundarakāṇḍe hanūmatpratiprayāṇam ||

ity ārṣe rāmāyaṇe sundarakāṇḍe hanūmadvākyanivedanam ||

ity ārṣe rāmāyaṇe madhūpavanagamanaṃ ||

ityārṣe ++++ madhuvane dadhimukhanivāraṇan nāma ||

ity ārṣe rāmāyaṇe madhuvanavidhvanavidhvaṃsanaṃ ||

ity ārṣe rāmāyaṇe madhuvanādvānaraprayāṇam ||

(ity ā)rṣe sundarakāṇḍe sugrīvavākyan nāma ||

ity ārṣe rāmāyaṇe sundarakāṇde abhjñāna/// ///[nā]ma ||

ity ārṣe sundarakāṇḍe hanūmadvākyaṃ ||

ity ārṣe sugrīvavākyaṃ ||

ity ārṣe sugrīvasenāpraharṣo nāma ||

ity ārṣe rāmavilāpaḥ ||

nikaṣavākyaṃ ||

ity ārṣe rāmāyaṇe sundarakāṇḍe rājyasenāmaupotikadarśanan nāma ||

ity ārṣe rāvaṇavākyam ||

ity ārṣe rāmāyaṇe sundarakāṇḍe maṃtrivākyaṃ ||

sundarakāṇḍe maṃtribhiḥ saha rāvaṇavākyaṃ ||

ity ārṣe rāmāyaṇe sundarakāṇḍe prahastavākyaṃ ||

(it)y ārṣe rāmāyaṇe sundarakāṇḍe virūpākṣavākyan nāma ||

ity ārṣe rāmāyaṇe sundarakāṇḍe vibhīṣaṇavākyaṃ ||

ity sundarakāṇḍe rāmāyaṇe vālmīkīye rāvaṇapratyāharaṇan nāma sarggaḥ ||

iti vibhīṣaṇāvākyaṃ ||

[vālmī]kīye sundarakāṇḍe vibhīṣaṇaprāptir nnāma sarggaḥ ||

[sundara]kāṇḍe vibhīṣaṇā<ref name="ftn3">Tops missing.</ref>bhiṣeko nāma sarggaḥ ||

Microfilm Details

Reel No. A 1077/5

Date of Filming 21-02-86

Exposures 125

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002

Bibliography


<references/>