A 1092-16 (Muktivicāra)
Manuscript culture infobox
Filmed in: A 1092/16
Title: [Muktivicāra]
Dimensions: 25 x 6.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 6/1830
Remarks:
Reel No. A 1092/16
Inventory No. 98330
Title Muktivicāralakṣaṇa
Remarks
Author
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State General
Size 25 x 7 cm
Binding Hole
Folios 1
Lines per Folio 7
Foliation
Place of Deposit NAK
Accession No. 6/1830
Manuscript Features
Excerpts
Main text
śrīgaṇeśāya namaḥ || namaḥ kālikāyaiḥ || ||
sālokyamathasārupyaṃ sārṣṭIḥ sāmīpyamevatra ||
sāyujya ceti munayo muktiṃ paṃca vidho viduḥ || 1 ||
tatra bhagavatā samayekasminaloke vaikuṇṭhākhye avasthānaṃ sālokyam sāruppaṃca bhagavatā saha samāna rupatā udīvatsāṃke vanamālā lakṣmī sarasvatīyukta caturbhuja śarīrā vacchinnamiti yāvat | sālokyepi caturbhujāvachinnatva mastyevaḥ vaikuṇṭhavāsināṃ sarveṣāṃ caturbhujatvāt parantu śrīvatsādi rupāṃśeṣa viśeṣaṇa viśiṣṭatvam na tatreti tatprekṣayā tasyādhikyaṃ sārṣṭIḥ bhagavadaiśvarya samānaiśvaryaṃ kartumakartumanyathā kartuṃ samarthatvāt sāmīpyaṃca tathā bhūta viśeṣaṇaiśvaryādiyuktatvesati bhagavatoti samīpe niyata mavasthānam sājujyaṃ ca nirvāṇaṃ tacca nyāya vaiśeṣika mata ātyeṃtikī duḥkha nivṛttiḥ | sālokyādi daśāyāṃ duḥkha nivṛtti satvepi nāsāvātyāntikī tasya kṣayitayā radanantara mantataścaram duḥkhasyairvātyādāt iti na taddaśāyāmati prati prasaṃgaḥ ||
(fol. 1v1–7)
Microfilm Details
Reel No. A 1092/16
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 30-09-2004