A 1105-4 Smṛtyarthasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1105/4
Title: Smṛtyarthasāra
Dimensions: 31 x 11.3 cm x 111 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 6/1700
Remarks:


Reel No. A 1105/4

Inventory No. 102950

Title Smṛtyarthasāra

Remarks

Author Śrīdharācārya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State incomplete, damaged

Size 31.0 x 11.3 cm

Binding Hole(s)

Folios 111

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation smṛtyartha. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying SAM 1827

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1700

Manuscript Features

The available folios are: 1–85, 89–110 and 112–115.

The MS contains many scribal errors.

On fol. 1r there is written: smṛtyarthasārasaṃgraha idaṃ pustakaṃ pālpāki haiṃ rājīvalocanalāi diyākā haiṃ.

Excerpts

Beginning

śrīgaṇādhipataye namaḥ

śrīraghunāthāya namaḥ

kāmadhenau pradīpedhvau kalpavṛkṣalatādiṣu

śaṃtu/// kedāralolapadyaiś ca bhāṣitaṃ

mandvādy ane[[ka]]smṛtiṣu vyākhyātṛpratipāditaṃ

smṛtyarthasāraṃ vakṣyāmi/// nuṣṭhānasiddhaye

prācī diśāpabhukto syād udīcīśānadik tathā

tiṣṭha tva prahvatānuktā vāsīnatvaṃ ca karma/// (fol. 1v1–3)


End

śrāddhakramaḥ || sanyāsavidhiḥ || tatsaṃskārā hi ||

idaṃ smṛtyarthasāraṃ tu mūlāsmaraśātodhunā ||

nāvamānyaṃ satāṃ mūlaṃ paśyaṃty eva bahuśrutaḥ || (fol. 114v4–6)


Colophon

viśvāmītramāheśvaranāgaviṣṇubhaṭṭopādhyāyasūnunā | śrīdharācāryoṇāśrutiṃ smṛtiṃ vidā kṛte smṛtyarthasāre āpādaprakaraṇa samāptaṃ || śrībhavāniśaṃkarāya nama || pākarmā tatkālavidhiḥ svādhyāya prāraṃbhaḥ || abhivādanīṃ anādhyāyāḥ || tatra yugādi matvā digaśānaṃ || utsarjanaṃ || tatkālavidhiḥ || tato vivāhaviṣayanānāprapaṃcaḥ || daṃtadhāvanaṃ || snānatarpaṇādiprapaṃcaḥ || saṃdhyopāsanaṃ || homaḥ || samidhaḥ || homadravyaṃ || tatpramāṇaṃ vā atha darbhavidhiḥ || barhiḥ || idhmaḥ | su || śrī sāke 1692 || śrī saṃvat 1827 (fols. 114v6–115r4)

Microfilm Details

Reel No. A 1105/4

Date of Filming 09-06-1986

Exposures 115

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 23-08-2011

Bibliography