A 1111-9 Sudhādhārāstava and Bhuvaneśvarīstava

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1111/9
Title: (Mahākālenokta)Sudhādhārāstava, Bhuvaneśvarīstava
Dimensions: 27.3 x 10.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1917
Acc No.: NAK 6/22
Remarks:


Reel No. A 1111-9

Inventory No. 107780–107781

Title Sudhādhārāstava and Bhuvaneśvarīstava

Author see Manuscript Features

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 27.3 x 10.3 cm

Folios 5

Lines per Folio 6–7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation su. sta. and in the lower right-hand margin under word guruḥ

Date of Copying VS 1917

Place of Deposit NAK

Accession No. 6/22

Manuscript Features

This MTM contains the following texts:

  1. Sudhādhārāstava (fols. 1–4v2)
  2. Bhuvaneśvarīstava (fols. 4v2–5v) by Gaurīśvara Mahāpaṇḍita

On exp. 2 is written:
bhuvaneśvarīstavaḥ

Excerpts

Beginning of the 1. Sudhādhārāstava

śrīgaṇeśāya namaḥ ||     ||

śrīdevy uvāca ||

kṛdṛśaṃ tan mahat stotraṃ yadi vā paṭhataḥ sadā ||
yasya nāma sudhādhārā sudhāsadṛśam eva tat || 1 ||

tad ahaṃ śrotum icchāmi sudhādhārābhidhaṃ stavaṃ ||
prāṇḍhikapriyatama mahākāla bravīhi<ref name="ftn1">Probably, it is ārṣaprayogaḥ (Vaidika).</ref> me || 2 ||

śrīmahākāla uvāca ||

aciṃttyāʼmitākāraśaktisvarūpā
prativyakta(!)dhiṣṭhānasattaikamūrttiḥ ||
guṇātītanirdvaṃdvabodhikagamyā
tvam ekā parabrahmarūpeṇa siddhā || 3 ||

agotrā kṛtitvād anekāṃtakatvād
alakṣyāgamatvād aśeṣākaratvāt
prapaṃcālayatvād anāraṃbhakatvāt
tvam ekā parabrahmarūpeṇa siddhā || 4 || (fol. 1v1–6)

End of the 2. Bhuvaneśvarīstava

sarvārthasādhanam alaṃ mama tāvakīnaṃ
pādāraviṃdaśaraṇaṃ paramārtham etat ||

jānāmi no tava gatiṃ gata eva mūḍho
mātaḥ prasīda bhuvaneśvari mām udāre || 8 ||

gaurīśvareṇa ghaṭito jhaṭiti tvadīyo
mātas tavo yam amalo bhavatān mude te ||

etat prapāṭhakajanāya subhāvine tvaṃ
vidyāṃ dhanaṃ sutatatiṃ sukham āśu dehi || 9 || (fol. 5v1–4)

Colophon of 1. Sudhādhārāstava

iti śrīmahākālenoktaḥ sudhādhārāstavaḥ samāptaḥ ||     || śubham ||     || (fol. 4v1–2)

Colophon of the 2. Bhuvaneśvarīstava

iti śrīgaurīśvaramahāpaṃḍitaviracito bhuvaneśvarīstavaḥ samāptaḥ ||     || śubham || śrīsaṃvat 1917 sālamiti kārttikaśudi 13 ro 2 etaddine idaṃ pustakaṃ likhitṃ samāptam || ❁ ❁ || śubham ❁ ❁ (fol. 5v4–6)

Microfilm Details

Reel No. A 1111/9

Date of Filming 25-06-1986

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 22-10-2008


<references/>