A 1113-18(10) Vaikṛtikarahasya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/18
Title: Vaikṛtikarahasya
Dimensions: 23.4 x 11.3 cm x 92 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1841
Acc No.: NAK 6/604
Remarks:

Reel No. A 1113/18

MTM Inventory No. 93101

Title Vaikṛtikarahasya

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size 23.4 x 11.3 cm

Binding Hole

Folios 92

Lines per Folio 7

Foliation

Scribe Gaurīdatta Trivikramarāja ?

Date of Copying SAM (ŚS) 1841

Place of Deposit NAK

Accession No. 6/604j

Manuscript Features

Excerpts

Beginning

śrī ṛṣir uvāca ||

triguṇā tāmasī devī sātvikīyā (!) tridhoditā ||
sā sarvā caṇḍikā durgā bhadrā bhagavatī nṛpa || 1 ||

yoganidrā hareḥ proktā māhākālī (!) tamoguṇāḥ (!) ||
madhukaiṭabhanāśārthaṃ yāṃ tuṣṭāvāṃbujāsanaḥ || 2 || (fol. 82v3–5)

End

bhuktvā bhogān yathā kāmān devī sāyujyam āpnuyāt ||
yo na pūjayate nityaṃ caṇḍikāṃ bhaktavatsalāṃ || 40 ||

bhasmīkṛtyāsya puṇyāni nirdahettamapīśvarī ||
tasmāt pūjaya bhūpāla sarvalokaṃ maheśvarīṃ || 41 ||

yathoktena vidhānena caṇḍikāṃ sukham āpsyasi || (fol. 85r6–85v1)

Colophon

tatsaddhari (!) oṃ vaikṛtikaṃ rahasyaṃ ||    || (fol. 85v1)

Microfilm Details

Reel No. A 1113/18j

Date of Filming 02-07-1986

Exposures 101

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 24-05-2005