A 1113-18(2) Devīkavaca

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/18
Title: Devīkavaca
Dimensions: 23.4 x 11.3 cm x 92 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1841
Acc No.: NAK 6/604
Remarks:

Reel No. A 1113/18

MTM Inventory No. 93095

Title Devīkavaca

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size 23.4 x 11.3 cm

Binding Hole

Folios 92

Lines per Folio 7

Foliation

Scribe Gaurīdatta Trivikramarāja ?

Date of Copying SAM (ŚS) 1841

Place of Deposit NAK

Accession No. 6/604b

Manuscript Features

Excerpts

Beginning

atha devīkavacam ||    ||

oṃ asya śrīdevīkavacamaṃtrasya pitāmahaṛṣir (!) anuṣṭupchando mahākālī devatā ēṃ bījaṃ hrīṃ śaktiḥ klīṃ kīlakaṃ saptaśatīpāṭhāṃgatvena śrīmahākālīprītyarthe jape viniyogaḥ || tato dhyānam || (fol. 4r7–4v2)

End

japet saptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā || 65 ||

nirvighnena bhavet siddhiś caṇḍījpasamudbhavā ||
yāvad bhūmaṇḍalaṃ dhatte saśailavanakānanam || 66 ||

tāvat tiṣṭhati medinyāṃ saṃtatiḥ putraputrikī (!) ||
dehānte paramaṃ sthānaṃ yat surair api durllabhaṃ || 67 ||

prāpnoti puruṣo nityaṃ mahāmāyāprasādataḥ ||
labhate paramaṃ rūpaṃ śivena saha modate || 68 ||

nityaṃ yaḥ smarate tasya rāgā naśyaṃti durataḥ (!) || 69 || (fol. 9r5–9v1)

Colophon

iti vārāhapurāṇe hariharabrahmaviracitaṃ devyāḥ kavacaṃ saṃpūrṇaṃ || (fol. 9v1–2)

Microfilm Details

Reel No. A 1113/18b

Date of Filming 02-07-1986

Exposures 101

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 24-05-2005