A 1113-19(6) Devīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/19
Title: Devīmāhātmya
Dimensions: 24.5 x 11.7 cm x 62 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1989
Acc No.: NAK 6/743
Remarks:

Reel No. A 1113/19f

MTM Inventory No. 107270

Title Devīmāhātmya

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, damaged

Size 24.5 x 11.7 cm

Binding Hole

Folios 62

Lines per Folio 9–10

Foliation

Scribe Devadatta Upādhyāya

Place of Deposit NAK

Accession No. 6/743f

Manuscript Features

Excerpts

Beginning

prathamacaritrasya brahmā ṛṣiḥ mahākālī devatā ||
gāyatrīchaṃdaḥ || nadā (!) śaktiḥ || raktadaṃtikābījaṃ ||
agnitattvaṃ || ṛgvedasvarūpaṃ || śrīmahākālīprītyārthaṃ (!) prathamacaritrajape viniyogaḥ || (fol. 15r1–3)

End

mārkaṃḍeya u. || 26 ||

iti datvā tayor devī yathābhilīṣitaṃ (!) varaṃ || 27 ||

babhūvāṃtarhitā sadyo bhāktyā (!) tābhyām abhiṣṭutā ||
evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ || 28 ||

sūryāj janmasamāsādya sāvarṇir bhavitā manuḥ || 29 ||

oṃ hrīṃ phaṭ svāhā (fol. 53v3–5)

Sub-colophon

iti śrīmākaṇḍe (!) pūrāṇe (!) sāvarṇike manvaṃtare
devimahātmeḥ (!) madhukaiṭavadho (!) nāma prathamodhyāyaḥ || 1 ||

iti mārkaṇḍeyapurāṇe sāvarṇike manvāṃtare (!) devimahātme (!) mahiṣāsurasainyavadhonāma dvitiyodhyāya (!) || 2 || (fol. 24v3–4)

iti mārkaṇḍeyapurāṇe sāvarṇike manvaṃtare devimahātme (!) mahiṣāsuravādhonāma (!) tṛtiyodhyāya (!) || ❁ || (fol. 27r7–8)

īti (!) māṛkaṇḍeyapurāṇe sāvarṇike manvaṃtare devimahātme (!) sakrādistutir (!) nāma caturthodhyāyaḥ || 4 || (fol. 30r7–8)

īti (!) mārkaṇḍeyapūrāṇe (!) sāvarṇike manvaṃtare devimahātme (!) devyā sutasaṃvādonāma (!) paṃcamodhyāyaḥ || (fol. 35r7–8)

iti mārkaṇḍeyapurāṇe sāvarṇike manvaṃtare devīmāhātme (!) dhumralocanavadhonāma (!) ṣaṣṭho ʼdhyāyaḥ || 6 || (fol. 36v4–5)

iti mārkaṇḍeyapurāṇe sāvarṇīke (!) manvaṃtare devimahātmye (!) caṃḍamuḍavadhānāma (!) saptamodhāya (!) || 7 || (fol. 38r4–5)

īti (!) mārkaṃḍepurāṇe (!) sāvarṇike manvantvare (!) devimahātme (!) raktabijavadhonāma (!) aṣṭamodhyāyaḥ || 8 || (fol. 42r2–3)

iti mārkaṃḍeyapurāṇe sāvarṇike manvantare devīmahātme (!) niśuṃbhyavadhonāma (!) navamo ʼdhyāyaḥ || 9 || (fol. 44v4–5)

īti (!) māṛkaṃḍeyapūrāṇe (!) sārvarṇike (!) manvaṃtare devimahātmye (!) śuṃbhavadhonāma dasamodhyāyaḥ (!) || 10 || (fol. 46v1–2)

iti mākaṃḍeyapurāṇe sāvarṇike manvaṃtare devimāhātmye (!) nārāyanistutirnāmaikādasodhyāya (!) || 11 || (fol. 50r3–4)

iti mārkaṇḍeyapurāṇe sāvarṇīke (!) manvaṃtare devīmāhātmye bhagavativākyāṃnāma (!) dvādaśodhyāya (!) || (fol. 52v1–2)

Colophon

iti mārkaṃḍeyapurāṇe sāvarṇike manvaṃtare devimāhātmye (!) surathavaiśyayor varapradānaṃnāma trayadasodhyāyaḥ (!) || 13 || (fol. 53v5–6)

uvāca ||

śrīsāke (!) 1854 śrīsamvat 1986 sāla kauṃḍinye (!) gograsya sadāśivasavarṇaprapautrāyaḥ (!) suta (!) śrīkāṃtasarmaṇa (!) prauyaḥ (!) suta (!) bālakṛṣṇaḥ (!) putrāyaḥ (!) sutaḥ || hariṣṇa (!) sarmaṇa (!) putrāyaḥ (!) suteḥ (!) || devadattapādhyā (!) pyākuralapustakaṃ liṣitaṃ śrīrāmakṛṣṇaḥ subham (!) astu (fol. 53v6–9)

Microfilm Details

Reel No. A 1113/19f

Date of Filming 03-07-1986

Exposures 67

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 25-05-2005